SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir गृहस्थं न प्रतिज्ञापयन्न प्रतिज्ञा कारयेत्, इतीति कि ? पुनरागतस्य ममैतानि दातव्यानि, एतानि कानीत्याह-शयनं संस्तारकादि, आसनं पीठकादि. शय्या वसतिः, निषद्या स्वाध्यायादिभूमिः, तथा तेन प्रकारेण तत्कालवस्थाया औचित्येन भक्तं ।।। खण्डखाद्यादि, पानं च द्राक्षादि न प्रतिज्ञापयेन्ममत्वदोषात्, अथ सर्वत्र ममतादोषपरिहारमाह-ग्रामे शालिग्रामादौ, कुले वा श्रावककुले, नगरेऽयोध्यादी, देशे च मध्यदेशादी ममेदमिति ममत्वभावं स्नेहमोहं न कचिदुपकरणादिष्वपि कुर्यात्, कुतो गिहिणो वेआवडिन कज्जा अभिवायणवंदणपअणं वा। असंकिलिटेहिं समं वसिज्जा मुणी चरित्तस्सजओ न हाणी ९. न स्नेहं कुर्यात् ! नेहमूलत्वा दुखादीनामिति. ८. पुनरुपदेशाधिकार एवमाह-गिहिण इति-मुनिहिणो गृहस्थस्य वैयावृत्त्यं गृहिभावस्योपकाराय तत्कर्मस्वात्मनो व्यापृतभावं न कुर्यात्, स्वपराभयाश्रेयःसमायोजनदोषात्, अभिवादनं वाचा नमस्काररूपं, बंदनं कायप्रणामलक्षणं, पूजनं वा वस्त्रादिभिः समभ्यर्चनं गृहिणो न कुर्यादुक्तदोषप्रसङ्गादेव, तथैतदोषपरिहाराय एवमसतिगृहिवैयावृत्यादिकारणसईक्तशरहितः साधुभिः समं वसेन्मुनिः, यतो येभ्यः साधुभ्यः सकाशाचारित्रस्य मूलगु For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy