SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org य आगामिकालविषयं नासंयमप्रतिबन्धं करोतीति. १३. कथमित्याह -- जत्येवेति - साधुर्यत्रैव क्वचित्संयमस्थानावसरे धर्मोपधिप्रत्युपेक्षणादौ दुष्प्रयुक्तं दुर्व्यवस्थितमात्मानमिति गम्यते पश्येत्पश्यत्युक्तवत्परमात्मदर्शनद्वारेण, केनेत्याह-कायेन, वाचा, अथ मानसेन. मन एवं मानसं करणत्रयेणेत्यर्थः, तत्रैव तस्मिन्नेव संयमस्थाने धीरो बुद्धिमान् प्रतिसंहरेत्प्रतिसंहरति, जत्थेव पासे कइ दुप्पउत्तं कारण वाया अदु माणसेणं । तत्थेव धीरो पडिसाहरिजा आइन्नओ खिप्पमिव क्वलीणं १४. जस्सेरिसा जोग जिइंदिअस्स धिईमओ सप्पुरिसस्स निच्चं । तमाहु लोए पडिबुद्धजीवी सो जीअई संजमजीविएणं १५. Acharya Shri Kailassagarsuri Gyanmandir यः स्वात्मानं सम्यग्विधि प्रतिपद्यत इत्यर्थः अत्र दृष्टान्तमाह-यथा जवादिभिर्गुणैराकीणों व्याप्तो जात्योऽश्व इति गम्यते, असाधारणविशेषणात् तच्चेदं - क्षिप्रमिव खलिनं शीघ्रं कविकमिव यथा जात्योऽश्रो नियमितगमननिमित्तं शीघ्रं खलिनं प्रतिपद्यत एवं यो दुष्प्रयोगत्यागेन खलिनकल्पं सम्यग्विधि, एतावतांशेन दृष्टान्तः १४. यः पूर्वरात्रेत्याद्यधिकारोपसंहारा For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy