________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूलि.०२.
दश दीपि
॥११६॥
याह-जस्संइति-बिद्धांसस्तं साधुमेवंभूते लोके प्राणिसंघाते नित्यं सर्वकालं सामायिकपतिपत्तेरारभ्यामरणं प्रतिबुद्धजीविनमाहुः। कथयन्ति, कोऽर्थः ? प्रतिबुद्धजीविनं प्रमादरहितजीवितशीलं, स एवंगुणयुक्तः सन् जीवति संयमजीवितेन कुशलाभिसंधिभावात्सर्वथा संयमप्रधानजावितेन, तं साधु कं ? यस्य साधोरीदृशाः स्वहितालोचनप्रवृत्तिरूपा योगा मनोवाक्कायव्यापारा
अप्पा खलु सइ पर रक्खिअव्वो सबिदिएहिं सुसमाहिएहिं। आरक्खिओ जाइपहं उवेई सुरक्खिओ सम्बदहाण मुच्चइ त्ति बेमि १६.
विवित्तचरिआ चूला सम्मत्ता २.
इह दसवेआलिअं सुत्तं सम्मत्तं शुभम्. भवन्ति, किम्भूतस्य साधो ? जितेन्द्रियस्य वशीकृतस्पर्शनादीन्द्रियसमूहस्य, पुनः किंभूतस्य यस्य ? धृतिमतः संयमे धैर्यसहितस्य, पुनः किम्भूतस्य यस्य ? सत्पुरुषस्य प्रमादजयान्महापुरुषस्य. १५. अथ शास्त्रमुपसंहरन्नुपदेशसर्वस्वमाह-अप्पेतिएवंविधन साधुनात्मा, खलुशब्दो विशेषणार्थः, शक्तौ सत्यां परोऽपि सततं सर्वकालं रक्षितव्यः पालनीयः, परलोकसम्बन्धि
For Private and Personal Use Only