SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsur Gyarmandie iचूलि०२ दीपि. ॥११५॥ आशातनाप्रसगात्. ११. एवं विशुद्धविविक्तचर्यावताऽसीदनगुणोपायमाह-ज इति-यः साधुर्भवेत्स पूर्वराबापररात्रकाले । रात्रौ प्रथमचरमप्रहरयोरित्यर्थः, सम्प्रेक्षते सूत्रोपयोगनीत्यात्मानं कर्मभूतमात्मनैव करणभूतेन प्रेक्षते, कथं प्रेक्षत इत्याह-कि, मे कृतमिति, छान्दसिकत्वात्तृतीयाय षष्ठी, किं मया कृतं शक्तेरनुरूपं तपश्चरणादियोगस्य, किञ्च मम कृत्यशेषं कर्तव्याच्छेष जो पुवरत्तावररत्तकाले संपिक्खई अप्पगमप्पगेणं । किं मे कडं किच्चमकिच्चसेस किं सक्वणिजं न समायरामि १२. किं मे परो पासइ किंच अप्पा किं वाहं खलिअं न विवजयामि । इच्चेव सम्मं अणुपासमाणो अणागयं नो पडिबंध कुज्जा १३. dमुचितं, पुनः किञ्च शक्यं वयोवस्थानुरूपं वैयावृत्त्याद्यहं न समाचरामीति, तस्याकरणे हि तत्कालनाश इति. १२. किमिति | IG॥११॥ तथा किं मम स्खलितं परः स्वपक्षपरपक्षलक्षणः पश्यति ? किं वात्मा कचिन्मनाक्संवेगं प्राप्तः ? किं वाहमोघत एव स्खलितं न विवर्जयामीत्येवं सम्यगनुपश्यत्रनेनैव प्रकारेण स्खलितं ज्ञात्वागमक्तेिन विधिना भूयः पश्यन्ननागतं न प्रतिवन्धं कुर्यात्साधुः, - - For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy