________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दश० दीपि.
|जयेति-यदा त्यजति संयोग साभ्यन्तरं बाह्यं तदा मुण्डो भूत्वा द्रव्यतो भावतश्च प्रव्रजति प्रकर्षण ब्रजति मोक्षमनगारं अध्य०४.
दव्यतो भावतश्चाविद्यमानागारमित्यर्थः १८. जयेति-यदा मुण्डो भूत्वा प्रव्रजत्यनगारं तदोत्कृष्टं संवरधर्म सर्वप्राणा|तिपातादिनिवृत्तिरूपं चारित्रधर्म स्पृशत्यनुत्तरं सम्यगासेवत इत्यर्थः. १९. जयेति-यदा संवरमुत्कृष्टं धर्म स्पृशत्यनुत्तरं,
जया चयइ संजोगं सङितरबाहिरं । तया मुंडे भवित्ता णं पव्वइए अणगारिअं १८. जया मुंडे भवित्ता णं पव्वइए अणगारिअं । तया संवरमुकिटं धम्मं फासे अणुत्तरं १९. जया संवरमुकिटं धम्मं फासे अणुत्तरं । तया धुणइ कम्मरयं अबोहिकलुसंकडं २०. जया धुणइ कम्मरयं अबोहिकलुसंकडं । तया सव्वत्तगं नाणं दसणं चाभिगच्छइ २१.
जया सव्वत्तगं नाणं दसणं चाभिगच्छइ । तया लोगमलोगं च जिणो जाणइ केवली २२. तदा धुनाति, धातनामनेकार्थत्वात्पातयति, कि ? कर्मरजः कर्मैवात्मरंजनादन इव कर्मरजः, किंभूतं कर्मरजः, अबोधिकलुष-IN॥२२॥ कृतमवाधिकलुषेण मिथ्यादृष्टिना उपाचमित्यर्थः. २०. जयेति-यदा धुनाति कमरजोवोधिकलुपकृतं, तदा सर्वत्र ज्ञानमशे-| षज्ञेयविषयमशेषं दर्शनं चाधिगच्छति, आवरणस्याभावादाधिक्येन प्राप्नोति. २१. जयति-यदा सर्वत्रगं ज्ञानं दर्शनं
For Private and Personal Use Only