SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चाधिगच्छति, तदा लोकं चतुर्दशरज्जुरूपमलोकं चानन्तं जिनो जानाति केवली. २२. जयेति-यदा लोकमलोकं च जिनो| जानाति केवली, तदा उचितसमयेन योगान् निरुद्धय मनोयोगादीन् शैलेशों प्रतिपद्यते भवोपग्राहिकाँशक्षयार्थम्. २३. जयेति-यदा योगानिरुद्धय शैलेशों प्रतिपद्यते, तदा कर्म क्षपयित्वा सिद्धिं लोकान्तक्षेत्ररूपां गच्छति, किंभूतः ? नीरजाः जया लोगमलोगं च जिणो जाणइ केवली । तया जोगे निलंभित्ता सेलेसिं पडिवजइ २३. जया जोगे निलंभित्ता सेलेसिं पडिवजइ । तया कम्मं खवित्ता णं सिद्धिं गच्छइ नीरओ २४. जया कम्मं खवित्ता णं सिद्धिं गच्छइ नीरओ । तया लोगमत्थयत्थो सिद्धो हवइ सासओ २५. । सुहसायगस्स समणस्त सायाउलगस्स निगामसाइस्स । उच्छोलणापहोअस्स दुल्लहा सुगइ तारिसगस्स २६. कर्मरजोमुक्तः. २४. जयेति-यदा कर्म क्षपयित्वा सिद्धिं गच्छति नीरजाः, तदा लोकमस्तकस्थस्त्रैलोक्यस्योपरिवर्ती सिद्धो al भवति शाश्वतः, कर्मबीजाभावे न पुनरुत्पद्यते. २५. उक्तो धर्मफलनामा षष्ठोधिकारः, अथ धर्मफलस्य दुर्लभत्वमाह सुहेति-सुखास्वादकस्य प्राप्तेषु शब्दरसादिभोगेषु सुखोपभोगकर्तुः. एवंविधस्य श्रमणस्य व्यतः प्रबजितस्य, पुनः किंभू For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy