SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दश दीपि ॥ २३ ॥ तस्य श्रमणस्य ? शाताकुलस्य भाविसुखार्थ व्याक्षिप्तचित्तस्य, पुनः किंभूतस्य श्रमणस्य ? निकामशायिनः, निकाममत्यर्थं अध्य०४. सूत्रार्थवेलामतिक्रम्य शयानस्य, पुनः किम्भूतस्य श्रमणस्य ? उत्सीलनया उदकस्यायतनया प्रकर्षण धावति पादादिशुद्धि करोति यः स तथा तस्य, किं स्यादित्याह-दुलभा दुष्पापा सुगतिः सिद्धिः, तादृशस्य भगवत आज्ञालोपकारिणः.२६. अथ धर्मफलस्य सुलभतामाह-तवोगुणेति-तादृशस्य भगवत आज्ञाकारिणः सुगतिः सिद्धिः सुलभा सुप्रापा भवति, किंविधस्य तादृशस्य ? तपोगुणप्रधानस्य षष्ठाष्टमादितपोगुणवतः, पुन: किंभूतस्य तादृशस्य ? ऋजुमतेमोक्षमार्गप्रवृत्तबुद्ध, तवोगुणपहाणस्स उज्जुमइ खतिसंजमरयस्स। परीसहे जिणंतस्स सुलहा सुगइ तारिसगस्स २७. पच्छावि ते पयाया खिप्पं गच्छंत्यमरभवणाई। जेसिं पिओ तवो सं-जमो अ खंती अ बंभचेरं च २८, पुनः किंभूतस्य ? शान्तिसंयमरतस्य. शान्तिप्रधानस्य संयमस्य सेविन इत्यर्थः, पुनः किंभूतस्य ? परीषहान् क्षुत्पिपासादीन जयतः पराभवतः. २७. महार्था षड्जीवनिकायिका इति विधिना उपसंहारमाह-पच्छेति-पश्चादपि वृद्धावस्थायामपि ते प्रयाताः प्रकर्षण याता अविराधितसंयमा अपि सन्मार्ग प्रपन्ना द्रुतं गच्छन्त्यमरभवनानि देवविमानानि, ते के इत्याह-Ilal येषां प्रियं तपः संयमः क्षान्तिः ब्रह्मचर्य च. २८. ॥२३॥ १-अत्र " विराधितसंयमा अपि" इति पाठः साधीयानिति भाति. इति टिप्पणं चिन्त्य संयमकालस्याल्पतया वृद्धानां तत्परिपाकाभावेन सिद्धभावानवा |सावपि स्वर्गप्राप्तौ तथाविधस्यापि तस्य क्षमत्वमिति वृद्धरपि पर्यन्ते संयमविराधना न कार्येति सूत्रतात्पीत् । For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy