SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जयेति - ' जया इत्यादि ' यदा यस्मिन् काले जीवान जीवान् द्वावप्येतौ विजानाति, अनेन प्रकारेण जानाति, तदा तस्मिन् काले गतिं नरकगत्यादिरूपां बहुविधामनेकप्रकारां सर्वजीवानां जानाति यथावस्थितजीवाजीवादिपरिज्ञानं विना गतिपरिज्ञानस्याभावात्. १४. अथ उत्तरोत्तरफलवृद्धिमाह - जयेति यदा गतिं बहुविधां सर्वजीवानां जानाति तदा पुण्यं च पापं च बहुविधगतिनिबन्धनं तथा बन्धं जीवकर्मयोगदुःखलक्षणं. मोक्षं च जीवकर्मवियोगसुखलक्षणं जानाति १५. जया जीवमजीवे अ दो वि एए वियाणइ । तया गई बहुविहं सव्वजीवाण जाणइ १४. जया गई बहुविहं सव्वजीवाण जाणइ । तया पुन्नं च पावं च बंधं मुक्खं च जाणइ १५. जया पुन्नं च पावं च बंधं मुक्खं च जाणइ । तया निव्विंदए भोए जे दिव्वे जे अ माणुसे १६. जया निव्विंद भोगे जे दिव्ये जे अ माणुसे । तया चयइ संजोगं सभिंतर बाहिरं १७. जयेति यदा पुण्यं च पापं च बन्धं च मोक्षं च जानाति, तदा निर्विन्ते मोहाभावात्सम्यग्विचारयत्यसारदुःखरूपतया, कान् ? भोगान् शब्दादीन् यान् दिव्यान् यान् मानुषान्, तेभ्यो व्यतिरिक्ताः शेषाः परमार्थतो भोगा एव न भवन्ति. १६. जयेति यदा निर्विन्ते भोगान् दिव्यान् मानुषान् तदा व्यजति संयोगं सम्बन्धं साभ्यन्तरबाह्यं, क्रोधादिरूपमाभ्यन्तरं स्वर्णादिरूपं बाह्यं सम्बन्धमित्यर्थः १७. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy