SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दश ० दीपि० ॥ २१ ॥ www.kobatirth.org सर्वत्रान्ध तुल्यत्वात्प्रवृत्तिनिमित्तस्याभावात् किं वा कुर्वन् ज्ञास्यति छेकं निपुणं हितं कालस्योचितं पापकं वा छेकाद्विपरीतं, तत्करणं भावतोःकरणमेव समस्तनिमित्तानामभावादन्धप्रदीप्तपलायन गुणाक्षरवत्. अत एवान्यत्राप्युक्तं - "गीअच्छो अविहारो बीओ गीअच्छमीसिओ भणिओ । इत्तो तइअविहारो नाणुन्नाओ जिणवरेहिं १." अतो ज्ञानाभ्यासः कार्य एव. १०. यत आहसोच्चेति श्रुत्वा जानाति कल्याणं दयाख्यं संयमस्वरूपं श्रुत्वा च जानाति पापकं हिंसाख्यमसंयमस्वरूपम् उभयमपि सोच्चा जाणइ कल्लाणं सोच्चा जाणइ पावगं । उभयंपि जाणए सोच्चा जं सेयं तं समायरे ११. जो जीवे विनयाणेइ अजीवे वि न याणइ । जीवाजीवे अयाणंतो कह सो नाहीइ संयमं १२. जो जीवे विवियाणे अजीवे वि वियाणइ । जीवाजीवे बियाणंतो सो हु नाहीइ संयमं १३. Acharya Shri Kailassagarsuri Gyanmandir संयमासंयमस्वरूपं श्रावकोपयोगि श्रावकयोग्यं जानाति श्रुत्वा नाश्रुत्वा यतश्चैवमत इत्थं विज्ञाय यच्छेकं तत् समाचरेत्तत्कुयदित्यर्थः ११. उक्तमेव स्पष्टीकुर्वन्नाह – जो इति- यो जीवानपि पृथिवीकायादीन्न जानाति, अजीवानपि संयमस्योपधातिनो मणिस्वर्णादीन जानाति, एवं जीवाजीवानजानन् कथमसौ ज्ञास्यति संयमं तत्सम्वन्धिज्ञानस्याभावात् १२. जो इति-ततश्च यो जीवानपि विजानाति; अजीवानपि विजानाति, जीवाजीवान् विजानन् स एव ज्ञास्यति संयममिति । उपदेशाधिकारः समाप्तः १३. सांप्रतं धर्मस्य फलमाह For Private and Personal Use Only अध्य०४. ॥ २१ ॥
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy