SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दश• दीपि● ॥ ५६ ॥ www.kobatirth.org व्याख्यातार्थानां यद्धमपकरणं, तेनापि धर्मोपकरणेन ते साधवो न वातमुदीरयन्ति, कया ? अयतनया प्रतिक्रियया, किन्तु यतं परिहरन्ति परिभोगपरिहारेण धारणपरिहारेण च ३९, यत एवायं सुसाधुवर्जितोऽनिलसमारम्भः ततः किं कार्य तम्हा एवं विआणित्ता दोसं दुग्गइवडूणं । वाउकायसमारंभं जावजीवाइं वज्जए ४०. वसई न हिंसंति मणसा वयसा कायसा । तिविहेण करणजाएणं संजया सुसमाहिआ ४१. वसई विहिंसंतो हिंसई अ तयस्सिए । तसे अ विविहे पाणे चक्खुसे अ अचक्खुसे ४२. तम्हा एअं विआणित्ता दोसं दुग्गइवड्ढणं । वणस्सइसमारंभं जावजीवाई वज्जए ४३. तसकायं न हिंसांत मणसा वयसा कायसा । तिविहेण करणजोएणं संजया सुसमाहिआ ४४. तसकायं विहिंसंतो हिंसई उ तयस्सिए । तसे अ विविहे पाणे चक्खुसे अ अचक्खुसे ४५. Acharya Shri Kailassagarsuri Gyanmandir मित्याह तम्हेति पूर्ववत्, नवरं वायुकायनाम ग्राह्यम्. ४० एवमुक्तो दशमस्थानविधिः, अथैकादशस्थानविधिः कथ्यतेवणस्सइमिति - एतद्द्वाथात्रयव्याख्यानमपि पूर्ववद् ज्ञेयं, नवरं वनस्पतिनाम ग्राह्यम्. ४१ ४२ ४३. अथ द्वादशस्थानविधिरुच्यते- तसेति एतद्गाथात्त्रयस्यापि व्याख्यानं पूर्ववत् कार्य, नवरं त्रसनाम ग्राह्यम् ४४४५. ४६. इत्युक्तो द्वादश For Private and Personal Use Only अध्य० ६ ॥ ५६ ॥
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy