________________
Shri Mahavir Jain Aradhana Kendra
दश•
दीपि●
॥ ५६ ॥
www.kobatirth.org
व्याख्यातार्थानां यद्धमपकरणं, तेनापि धर्मोपकरणेन ते साधवो न वातमुदीरयन्ति, कया ? अयतनया प्रतिक्रियया, किन्तु यतं परिहरन्ति परिभोगपरिहारेण धारणपरिहारेण च ३९, यत एवायं सुसाधुवर्जितोऽनिलसमारम्भः ततः किं कार्य
तम्हा एवं विआणित्ता दोसं दुग्गइवडूणं । वाउकायसमारंभं जावजीवाइं वज्जए ४०.
वसई न हिंसंति मणसा वयसा कायसा । तिविहेण करणजाएणं संजया सुसमाहिआ ४१. वसई विहिंसंतो हिंसई अ तयस्सिए । तसे अ विविहे पाणे चक्खुसे अ अचक्खुसे ४२. तम्हा एअं विआणित्ता दोसं दुग्गइवड्ढणं । वणस्सइसमारंभं जावजीवाई वज्जए ४३. तसकायं न हिंसांत मणसा वयसा कायसा । तिविहेण करणजोएणं संजया सुसमाहिआ ४४. तसकायं विहिंसंतो हिंसई उ तयस्सिए । तसे अ विविहे पाणे चक्खुसे अ अचक्खुसे ४५.
Acharya Shri Kailassagarsuri Gyanmandir
मित्याह तम्हेति पूर्ववत्, नवरं वायुकायनाम ग्राह्यम्. ४० एवमुक्तो दशमस्थानविधिः, अथैकादशस्थानविधिः कथ्यतेवणस्सइमिति - एतद्द्वाथात्रयव्याख्यानमपि पूर्ववद् ज्ञेयं, नवरं वनस्पतिनाम ग्राह्यम्. ४१ ४२ ४३. अथ द्वादशस्थानविधिरुच्यते- तसेति एतद्गाथात्त्रयस्यापि व्याख्यानं पूर्ववत् कार्य, नवरं त्रसनाम ग्राह्यम् ४४४५. ४६. इत्युक्तो द्वादश
For Private and Personal Use Only
अध्य० ६
॥ ५६ ॥