________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भास्थानविधिः, तत्प्रतिपादनेन कायषट्कं कथितं, कायषटककथनेन साधूनां मूलगुणा उक्ताः, अधुना मूलगुणानां वृतिभूता ये|
उत्तरगुणास्तेषां प्रतिपादनावसरः-जाइमिति–ते चोत्तरगुणा अकल्पादयः षट्, तत्राकल्पो द्विविधः-शिष्यकस्थापनाकल्पोडकल्पस्थापनाकल्पश्च, तब येन नवीनशिष्येण पिण्डनियुक्त्यादि पठितं नास्ति स आहारदोषान्न जानाति, तेनानीत आहारपिण्डो ग्रहीतुं साधूनामकल्पः, स शिष्यकस्थापनाकल्पः, अकल्पस्थापनाकल्पं तु सूत्रकार आह-यानि चत्वार्यभोज्यानि संयमस्य
तम्हा एअं विआणित्ता दोसं दुग्गइवडणं । तसकायसमारंभं जावजीवाई वजए ४६. जाइं चत्तारि भुजाई इसिणा हारमाइणि । ताइं तु विवजंतो संजमं अणुपालए ४७. पिंडं सिजं च वत्थं च चउत्थं पायमेव य । अकप्पिन इच्छिज्जा पडिगाहिज कप्पिअं४८.
जे निआगं ममायंति कीअमुद्देसिआहडं । वहं ते समणुजाणंति इअ उत्तं महेसिणा ४९. || नाशकारित्वेन साधूनामकल्पनीयान्याहारादीनि आहारशय्यावस्त्रपात्ररूपाणि, तानि तु साधुर्विवर्जयेत्, संयम सप्तदशप्रकारमनु
पालयेत्, अकल्पनीयस्याहारादिचतुष्टयस्यात्यागे संयमस्यामावो भवेत्. ४७. अथैतदेव स्पष्टं कुर्वन्नाह-पिंडमिति-साधुः पिण्डं शय्यां च वस्त्रं चतुर्थं पात्रमेव च, एतच्चतुष्टयं प्रकटार्थम् अकल्पिकं नेच्छेत्,कल्पिकं तु यथोचितं प्रतिग्रहीयादिति विधिः. ४८अथाकल्पिके दोषं कथयति-जे इति ये. केचन द्रव्यलिङ्गिनो नियागं नित्यमामन्त्रितपिण्डं ममायंति प्रतिगृह्णन्ति,पुनः
For Private and Personal Use Only