________________
Shri Mahavir Jain Aradhana Kendra
दश
दीपि०
॥ ५७ ॥
www.kobatirth.org
कीतमाँद्देशिकमाहृतं च गृह्णन्ति, ते वधं स्थावरादिजीवघातमनुजानन्ति दातुः प्रवृत्तेरनुमोदनेन, केनेदं कथितमित्याह - इत्युक्तं महर्षिणा महामुनिना श्री वर्धमानस्वामिना ४९ यस्मादेवं तस्मात्किं कर्तव्यमित्याह - तम्हेति- तस्मात्कारणान्निर्ग्रन्थाः साधवोऽशनादिकं चतुर्विधमपि सदोषं क्रीतम, औदेशिकम्, आहतं च वर्जयन्ति किंभूता निर्ग्रन्थाः १ स्थितात्मानः स्थितो निश्चलत्वेनात्मा धर्मे येषां ते स्थितात्मानः संयमैकजीविन इत्यर्थः उक्तोऽकल्पः, अकल्पकथनाच्च त्रयोदशः स्थानविधिर
तम्हा असणपाणाई की अमुद्देसिआह । वज्जयंति ठिअप्पाणो निग्गंथा धम्मजीविणो ५०. कंसेस कंसपाए कुंडमोसु वा पुणो । भुंजंतो असणपाणाई आयारा परिभस्सइ ५१. सीओदगसमारंभे मत्तधोअणछड्डणे । जाई छंनंति भूआई दिट्ठो तत्थ असंजमो ५२.
Acharya Shri Kailassagarsuri Gyanmandir
प्युक्तः. ५० इदानीं चतुर्दशस्थानविधिमाह- कंसेस्विति-साधुराचारात्साधुसम्बन्धिनः परिभ्रश्यति, भ्रष्टाचारो भवति, किं कुर्वन् साधुः ? अशनपानादिकमन्यदोषरहितमपि भुञ्जानः केषु भाजनेषु भुञ्जान इत्याह — कांस्येषु कटोरिकादिषु, पुनः कांस्यपात्रीषु तिलकादिषु, कुण्डमोदेषु हस्तिनः पादाकारेषु मृन्मयादिषु भुञ्जानः ५१. कथं तेषु भुञ्जानो भ्रष्टाचारो भवेदित्याह - सीओ इति गृहिभाजनं कांस्यादिकं तत्र भोजने भोजनकर्तुः साधोः केवलिना सोऽसंयमो दृष्टः, स कः ? यानि तत्र | भूतान्यप्कायादीनि छिद्यन्ते हिंस्यन्ते, क ? शीतोदकसमारम्भे सचेतनेनोदकेन भाजनस्य धावनारम्भे क्षालनारम्भे, कथं ?
For Private and Personal Use Only
अध्य० ६.
॥ ५७ ॥