SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कांस्यादिभाजनेषु श्रमणा भीक्ष्यन्ते, अथवा श्रमणैरेषु भुक्तमिति हेतो जनक्षालनं कुर्वन्ति गृहस्थाः, पुनः कुत्र ? मात्रकधावनाज्झने,कुण्डमोदकादिपु भाजनेषु क्षालनजलत्यागेऽसंयमो भवेत्.५२.पच्छेति-पुनः किञ्च निर्ग्रन्थाः साधव एतदर्थं पश्चात्कर्मपुरः कर्मपरिहारार्थ गृहिभाजने कांस्यादिके न भुञ्जते, कथं ? यतः पश्चात्कर्म पुरःकर्म च धर्मवतां साधूनां न कल्पते, पश्चात्कर्मपुरः कर्मभावस्तु उक्तवदित्येके. अन्ये वेवं ध्याख्यानयन्ति-भुञ्जन्तु तावत्साधवो वयं तु पश्चागोक्ष्याम इति पश्चात्कर्म, तस्माद्वि पच्छाकम्मं पुरेकम्मं सिआ तत्थ न कप्पइ । एअमटुं न भुंजत निग्गंथा गिहिभायणे ५३. आसंदीपलिअंकेसु मंचमासालएसु वा । अणायारअमज्जाणं आसइत्तु सइत्तु वा ५४. नासंदीपलिअंकेसु न निसिज्जा न पीढए । निग्गंथा पडिलेहाए बुद्धवृत्तमहिहगा ५५. परीतं तु पुरःकर्म इति. ५३. गृहिभाजनदोष उक्तः, तस्याभिधानाच्चतुर्दशस्थानविधिरप्युक्तः, साम्प्रतं पञ्चदशस्थानगत विधिमाह-आसन्दीति-आसन्दी पर्यड्कः मञ्चश्व, एते वयोऽपि प्रसिद्धाः, आशालकस्तु सर्वागसमन्वित आसनविशेषः, पतेष्वासितुमुपवेष्टुंस्वप्तुं वा निद्रा कर्तु वा आर्याणां साधूनामनाचरितं, कथं ? सुषिरदोषात्. ५४. अत्रैव स्थाने पवादमार्गमाहवासमिति-निर्ग्रन्थाः साधवो नासन्दीपर्ययोःन निषद्यायामेकादिकल्परूपायां, न पीठके वेत्रमयादौ, चक्षुरादिना अप्रत्यु १ भुअतामिति साधुः । २ भोश्यामह इति युक्तम् । For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy