SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देश अध्य०६. || पेक्ष्य निषीदनादि न कुर्वन्तीति वाक्यशेषः। किंभृता निर्ग्रन्थाः? बुद्धोत्ताधिष्ठातारः, बुद्धनतीर्थकरेण यत्कथितमनुष्ठानं तत्र तत्प- दीपि. राः, इह चाप्रत्युपेक्षितेष्वासन्दीपर्यऋषिनद्यादिपीठेषु निषीदनस्य निषेधाद्धमकथादौ राजकुलादौ प्रत्युपेक्षितेषु निषीदनादि कुर्वर्त्यपि, अन्यथा अप्रत्युपेक्षितेष्विति विशेषणस्यामिलनं स्यात्. ५५. अत्रैव दोषमाह-गम्भीरेति-पते आसन्दीपर्यड्कम-1 ॥५८॥ श्चादयःगम्भीरविजयाः, गम्भीरोऽप्रकाशो विजय आश्रयो येषां ते गम्भीरविजया अप्रकाशाश्रयाः प्राणिनां भवन्ति, तेन प्राणिन एतेषु दुष्प्रत्युपेक्ष्या भवन्ति, पीज्यन्ते च तेषामुपवेशनादिना, तेनैतदर्थ साधुभिरासन्धादयो विवर्जितास्त्यक्ताः. ५६.] गम्भीरविजया एए पाणा दुप्पडिलेहगा। आसंदी पलिअंको अ एअम विवजिआ ५६. गोअरग्गपविस्स निसिज्जा जस्स कप्पइ। इमेरिसमणायारं आवज्जइ अबोहि ५७. विवत्ती बंभचेरस्स पाणाणं च वहे वहो । वणीमगपडिग्घाओं पडिकोहो अगारिणं ५८. उक्तः पर्यङ्कस्थानविधिः, तस्य कथनेन पञ्चदशस्थानमप्युक्तं, अथ षोडशस्थानमुच्यते-गोअरेति-गोचराग्रप्रविष्टस्य भिक्षार्थ प्रविष्टस्य साधोर्निषद्या कल्पते, गृह एव निषीदनं समाचरति यः साधुरितिभावः स साधुः खल्वेवमीदृशं वक्ष्यमाणलक्षणमना- चारमापद्यते प्रामोति. किंभूतमनाचारम् ! अबोधिकम, अबोधिर्मिथ्यात्वं तदेव फलं यस्य स तम्. ५७. तमेवानाचारमाह-विवत्तीति-गृहस्थगृहे निषद्याकरण एतेऽनाचारा इति सम्भावनया ब्रह्मचर्यस्य विपत्ति शो भवति,कुतः आज्ञाखण्डनदोषात् प्रा na ॥५८॥ For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy