________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
All तास्तं वर्जाि प्रदीपार्थ प्रकाशकरणाय प्रतापनार्थं च शीतनाशाय किञ्चित्सङ्घट्टनादिनापि नारभन्ते साधुधर्मनाशनभीत्या. ३५.17 भयस्मादेवं ततः किं कर्तव्यमित्याह-तोति-पूर्ववदुक्तिलापनिका अर्थश्च कार्यः, नवरमनिकायनाम ग्राह्यम्. ३६. इति नव
मस्थानविधिः कथितः, अथ दशमस्थानविधिः कथ्यते-आणिलस्सेति-बुद्धास्तीर्थकरा अनिलस्य वायुकायस्य समारम्भम् व्यजनादिभिः करणं तादृशमनिकायसमारम्भसदृशं मन्यन्ते जानन्ति, तथैवं वायुकायसमारम्भं सावद्यबहुलं पापभूयिष्ठमिति
तम्हा एअंविआणित्ता दोसं दुग्गइवड़णं । तेउकायसमारंभं जावजीवाइं वजए ३६. अणिलस्य समारंभ बुद्धा मन्नंति तारिस । सावजबहुलं चेअं नेअं ताइहिं सेविअं३७. तालिअंटेन पत्तेण साहाविहुअणेण वा । न ते वीइउमिच्छंति वेआवऊण वा परं ३८.
जं पि वत्थं व पायं वा कंबलं पायपुंछणं । न ते वायमुईरन्ति जयं परिहरन्ति अ ३९. कृत्वा सर्वकालमेव न एनं तादृग्भिर्जीवरक्षाकारकैः साधुभिः सेवितमाचरितमिति मन्यन्ते बुद्धा एव. ३७. एतदेव स्पष्टीकुर्व-| वाह-तालिअमिति-ते साधवस्तालवृन्तेन पत्रेण शाखाविधूननेन वा कृत्वात्मनात्मानं वीजितुं नेच्छन्ति,नापि तालवृन्तादिभिः परैरात्मानं वीजयन्ति, नापि वीजयन्तं परमनुमन्यन्ते, तालवृन्तादीनां स्वरूपं यथा षड्जीवनिकायां व्याख्यातं तथा ज्ञेयम्. ३८. अथोपकरणाद्या विराधना भवति तां परिहरन्नाह-जंपीति-यदपि वस्त्रं वा पात्रं वा कम्बलं वा पादप्रोञ्छनं वा, एतेषां पूर्व
For Private and Personal Use Only