________________
Shri Mahavir Jain Aradhana Kendra
दश०
दीपि●
॥ ५५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवरं तत्र पृथिवीनाम्ना, अत्राप्कायनाम्ना ३० ३१ ३२. साम्प्रतं नवमस्थानविधिं कथयति - जायेति साधवः जाततेजसमत्रिकायं मनःप्रभृतिभिरपि ज्वलयितुमुत्पादयितुं वृद्धिं प्रापयितुं नेच्छन्ति, किंभूतं जाततेजसं ? पापकं पाप एव पापकस्तं कथं ? प्रभूतजीवसंहारकारकत्वात् पुनः किंभूतं जाततेजसं ? तीक्ष्णं छेदकरणस्वरूपमन्यतरं शस्त्रमेकधारादिशस्त्ररूपं न किन्तु सर्वतो धारशस्त्रम्, अत एव सर्वतोऽपि दुराश्रयं सर्वतोधारत्वेनानाश्रयणीय
तम्हा एअं विआणित्ता दोसं दुग्गइवडणं । आउकायसमारंभं जावजीवाई वज्जए ३२.
अं न इच्छंत पावगं जलिइत्तए । तिक्खमन्नयरं सत्यं सव्वओ वि दुरासयं ३३. पाई पडणं वा वि उट्टं अणुदिसामवि । अहे दाहिणओ वा वि दहे उतरओ वि अ ३४. भूणमेसमाघाओ हव्ववाहो न संसओ । तं पईवपयावट्टा संजया किंचि नारभे ३५. मित्यर्थः ३३. एतदेव स्पष्टं कुर्वन्नाह - पाइणमिति - अभिरिति शेषः । प्राच्यां पश्चिमायां दिशि, ऊर्ध्वम्, 'अणुदिसामवि' सप्तम्यर्थे षष्ठी, अध इत्यधोदिशि भस्मसात्करोति, सर्वासु दिक्षु विदिक्षु च जीवसंहारं करोतीत्यर्थः ३४. यत भूआणमिति-भूतानां स्थावरत्वसानामेष हव्यवाहो वह्निराघातो न संशयः एवमेव तदाघात एवेति भावः, ततः कारणात्संय
For Private and Personal Use Only
पूर्वस्यां दिशि तथा प्रतीच्यां पुनर्दक्षिणतश्वापि, दाह्यं वस्तु दहति एवं ततः किं कर्तव्यमित्याह -
अध्य० ६.
॥ ५५ ॥