________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न हिंसन्त्यालेखनादिप्रकारेण, केन ? मनसा वाचा कायेन, उपलक्षणमेतदित्याह-त्रिविधेन करणयोगेन मनःप्रभृतिभिः कर
कारणानुमोदनारूपेण, किंभूताः संयताः ? सुसमाहिता उद्युक्ताः. २७. अत्रैव हिंसादोषमाह-पुढेति-साधुः पृथिवीकायमालेखनादिना प्रकारण हिंसन् तु निश्चयेन हिनस्त्येव. कानित्याह-प्राणान् द्वीन्द्रियादीन, किंविधान ! अनेकप्रकारान् सान चशब्दात्स्थावरानप्कायादीन, किंभूतान प्राणान् ? तदाश्रितान् पृथिवीसमाश्रितान्, पुनः किंभूतान् प्राणान् ! चाक्षुषान
पुढविकायं विहिंसंतो हिंसई उ तयस्सिए । तसे अविविहे पाणे चक्खसे अ अचक्खुस २८. तम्हा एअं विआणित्ता दोसं दुग्गइवडणं । पुढविकायसमारंभं जावजीवाइं वज्जए २९. आउकायं न हिंसंति मणसा वयसा कायसा । तिविहेण करणजोएण संजया सुसमाहिआ ३०.
आउकायं विहिंसंतो हिंसई उ तयस्सिए । तसे अ विविहे पाणे चक्खुसे अ अचक्खुसे३१. चक्षुर्लाह्यान कांश्चित्, पुनः किंभूतान् प्राणान ? अचाक्षुषान् चक्षुरिन्द्रियेणाग्राह्यान्. २८. यस्मादेवं ततः किं साधुना कर्तव्य| मित्याह-तम्हेति-यस्मादेवं तस्मात्पृथिवीकायसमारंभमालेखनादिना यावज्जीवं साधुर्वर्जयेत्, किं कृत्वा ? एतं पूर्वोक्तं दोष | H|| विज्ञाय पृथिव्याश्रितजीवहिंसालक्षणं दूषणं ज्ञात्वा, किंभूतं दोषं ? दुर्गतिवर्धनं संसारवर्धनम्. २९. सप्तमस्थानविधिरुक्तः,
अथाष्टमस्थानविधिः कथ्यते-आउकायमिति-इदं गाथात्रयं पृथिवीकायगाथात्रयं यथा पूर्व व्याख्यातं तथा व्याख्येयं,
For Private and Personal Use Only