SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दश० दीपि० ॥ ५४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अपश्यन साधुः कथमेषणीयं चरिष्यति भोक्ष्यते ? असम्भव एषणीयस्य रात्रौ कथं ? सत्त्वानां घातात्. २४. एवं रात्रिभोजने दोषं कथयित्वा ग्रहणगतं दोषमाह - उदमिति - एतान्युदकार्द्रादीनि दिवा पापभीरुश्चक्षुषा पश्यन् विवर्जयेत्, परं रात्रौ तु तत्र कथं चरति संयमस्यानुपरोधेन ? असम्भव एव शुद्धचरणस्य, कानि तान्युदकार्द्रादीनीत्याह उदकाई पूर्ववत्, एकग्रहणेन तज्जातीयानां सस्निग्धादीनां ग्रहणं, तथा बीजसंसक्तं बीजेन संसक्तं मिश्रं तदोदनादिकमिति शेषः, अथवा बीजानि पृथग्भूतान्येव, संसक्तं चारनालाद्यपरेण मिश्रं, तथा प्राणिनः संपातिमप्रभृतयो मह्यां पृथिव्यां निपतिताः संभवन्ति तत उद उदउलं बीअसंसत्तं पाणा निवडिया महिं । दिआ ताइं विवज्जिज्जा राओ तत्थ कहं चरे २५. एअं च दोसं दहूणं नायपुत्तेण भासिअं । सव्वाहारं न भुंजंति निग्गंथा राइभोअणं २६. पुढविकायं न हिंसांत मणसा वयसा कायसा । तिविहेणं करणजोएणं संजया सुसमाहिआ २७. कार्द्रादीनि राचावना लोकनेन वर्जयितुमशक्यत्वेन विशेषतः साधोश्चरणाभावः २५. अथैनमधिकारं पूर्ण कुर्वन्नाह - एअमितिनिर्ग्रन्थाः साधवः सर्वाहारं चतुर्विधमप्यशनादिकमाश्रित्य रात्रिभोजनं न भुञ्जते, किं कृत्वा ? एतं पूर्वोक्तं प्राणिहिंसारूपंचशब्दादन्यमात्मविराधनादिलक्षणं दोषं चक्षुषा दृष्ट्वा, किंभृतं दोषं ? ज्ञातपुत्रेण श्रीमहावीरदेवेन भगवता भाषितं कथितं. २६. एवं व्रतषट्कं कथितं, अथ कायषटुकं कथ्यते, तत्र पूर्व पृथिवीकायमाश्रित्याह- पुढवीति - संयताः साधवः पृथिवीकायं For Private and Personal Use Only अध्य० ६. ॥ ५४ ॥
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy