SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्य दश दीपि २७॥ गृ हाणि, एतदालोकादीनामवलोकनं शङ्कास्थानमतो विवर्जयेत्, कथं ? नष्टादी तत्र शङ्कन उपजायते. १५. रत्न इति-पुनः किंभूतो मुनिः ? राज्ञश्चक्रवादेः गृहपतीनां श्रेष्ठिप्रभृतीनां च रहस्यस्थानादि वर्जयेत्. आरक्षकाणां च दण्डनायकानां रहः स्थानं गुह्यापवरकमन्तर्ग्रहादि सइक्लेशकरं असदिच्छाप्रवृत्या मन्त्रभेदैर्वा कर्षणादिना दूरतः परिवर्जयेत् १६. पडीति-किञ्च साधुरेवंविधं कुलं न प्रविशेत्. किंभूतं कुलं ? प्रतिकुष्टं लोकनिषिद्धं मलिनादि द्विविधमपि निषिद्धमित्वरं सूतकयुक्तं यावत्क रन्नो गिहबईणं च रहस्सारक्खियाणय । संकिलेसकरं ठाणं दूरओ परिवज्जए १६. पडिकुटुं कुलं न पविसे मामगं परिवजए । अचिअत्तं कुलं न पविसे चिअत्तं पविसे कुलं १७. साणीपावारपिहिअं अप्पणा नाव पंगुरे । कवाडं नो पणुल्लिज्जा उग्गहंसि अजाइआ १८. थिकं च निषिद्धमभोज्यं. कुतो न प्रविशेत् ? शासनलघुत्वप्रसङ्गात्, पुनर्मामकमत्राहं गृहपतिर्मा कश्चिन्मम गृहमागच्छतु, एतद् गृहं वर्जयेत्, कुतः ? भण्डनादिप्रसङ्गात्. पुनः अचिअत्तं कुलम. अप्रीति कुलं यत्र प्रविशद्भिः साधुभिरणीतिरुत्पद्यते, न च का निवारयति कुतश्चिनिमित्तान्तरादेतन्न प्रविशेत्. तथा चिअत्तं कुलं पूर्वोक्ताद्विपरीतं कुलं प्रविशेत्, तदनुग्रहप्रसङ्गात्. १७. साणीति-किंच साधुरेवंविध, गृहमिति शेषः. आत्मना स्वयं नापवृगुयात् नोदवाटयेत्, किंभूतं गृहं ? शाणीप्रावारपिहितं, १ इत्यर्गनषिद्ध क. .धु० पाठः । २ रुत्पाद्यत इति साधीयान् पाठः । ३ तदपीति ग.। । For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy