________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
| मेवात्मनोऽभिमुखमाकृष्य करादिभिश्चालयित्वोदकमेव ददाति. उदके नियमादनन्तवनस्पतिरिति प्राधान्यख्यापनार्थ सचित्तं | घट्टइत्ताणम् इत्युक्तेऽपि भेदेनोपादानम्, अस्ति चायं न्यायः-यदुत सामान्यग्रहणेऽपि प्राधान्यख्यापनार्थ भेदेनोपादानं, यथा ब्राह्मणा आयाता वशिष्ठोप्यायात इति. ततश्च उदकं चालयित्वा आहरेदानीय दद्यात्, किं तदित्याह-पानभोजनमोदनारनालादि, तदित्थंभूतं ददती प्रत्याचक्षीत, न मे मम कल्पते तादृशम् ३१. पुरेकम्मेति-पुरःकर्मणा हस्तेन साधुनिमित्तं पूर्व |कृतसचित्तपानीयत्यजनब्यापारण, तथा दा डोवसदृशया, भाजनेन वा कांस्यभाजनादिना ददतीं प्रत्याचक्षीत न मम कल्पते
पुरेकम्मेण हत्थेण दव्वीए भायणेण वा। दिति पडिआइक्वे न मे कप्पा तारिसं ३२. (एव) उदउल्ले ससिणिद्धे ससरक्खे महिआओसे । हरिआले हिंगुलए मणोसिला अंजणे लोणे ३३./
गेरुअवनिअसेडिअ-सोरहिअपिट्टकुकुसकए । उकिट्टमसंसढे संसह चेव बोधव्वे ३४. तादशम् ३२. उदउल्ल इति-पुनरप्येवमुदकाइँण गलत्पानीयबिन्दुयुक्तेन हस्तेन, एवं सस्निग्धेन ईषत्पानीययुक्तेन हस्तेन २, एवं सरजस्केन पृथिवीरजोवगुण्डितेन हस्तेन ३. एवं मृद्गतेन कर्दमयुक्तेन हस्तेन ४. एवं ऊषः पांशुक्षारस्तद्युक्तेन हस्तेन, तथा हरितालहिइगुलकमनःशिला एते सर्वे पार्थिवा वर्णकभेदाः, अञ्जनं रसाञ्जनादि, लवणं सामुद्रादि, ततो हरितालादियुक्तेन हस्तेन. ३३. गेरुएति-तथा गैरिको धातुः वर्णिका पीतमृत्तिका, सेटिका खटिका, सौराष्ट्रिका तुवरिका, पिष्टमामतन्दुलक्षोदः,
For Private and Personal Use Only