SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दश० दीपि० ॥ २९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतदविशेषेण ग्राह्यमिति दर्शनार्थं साक्षादुक्तमिति २७. आहारन्तीति - अगारी, भिक्षामिति शेषः, आहरन्ती आनयन्ती स्यात्कदाचित्तत्र देशे परिशादयेत्सिक्यादि, इतश्वेतश्च विक्षिपेद्रोजनं वा पानं वा ततः किमित्याह- ददतीं तां स्त्रियं प्रत्याचक्षीत, कथं प्रत्याचक्षीतेत्यत आह-न मे मम कल्पते तादृशं परिशादनासहितं सिद्धान्तोक्तदोषप्रसङ्गात्, दोषांश्च भावं च ज्ञात्वा कथयेन्मधुविन्दूदाहरणादिना २८. संमदेति सम्मर्दयन्तीं पद्भ्यां समाक्रामन्ती, कानीत्यत आह-प्राणिनो द्वीन्द्रियादीन, आहारंती सिआ तत्थ परिसाडिज्ज भोअणं । दितिअं पडिआइक्खे न मे कप्पड़ तारि २८. संमद्दमाणी पाणाणि बीआणि हरिआणि अ । असंजमकारें नच्चा तारिसिं परिवज्जए २९. साह निक्खिवित्ताणं सचित्तं घट्टियाणिय । तहेव समगट्टाए उदगं संपणुल्लिया ३०. आगहइत्ता चलइत्ता आहारे पाणभोअणं । दितिअं पडिआइक्खे न मे कप्पड़ तारिस ३१. बीजानि शालिवीजादीनि हरितानि दूर्वादीनि असंयमक साधुनिमित्तमसंयमकरणशीलां ज्ञाखा तादृशीं परिवर्जयेत्, ददतीं प्रत्याचक्षीतेति. २९. साहेति संहत्यान्यस्मिन् भाजने ददाति तथा अदेयं भाजनगतं षड्जीवनिकायेषु निक्षिप्य ददाति तथा सचित्तमलातपुष्पादि घट्टयित्वा सञ्चाल्य च ददाति तथैव श्रमणार्थी यतिनिमित्तमुदकं पानीयं सम्प्रणुद्य भाजनस्थं प्रेर्य ददाति तदा साधुः किं करोति ? तद्विधिमगाथायां वक्ष्यति. ३०. आगहेति तथा वर्षासु गृहाङ्गणस्थितं जलमवगाद्योदक For Private and Personal Use Only अध्य० ॥ २९ ॥
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy