________________
Shri Mahavir Jain Aradhana Kendra
दश०
दीपि०
॥ ३० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुकुसाः प्रतीताः, कृतेनेति एभिः कृतेन, एभ्यः खरण्टितेन, हस्तेनोति शेषः, तथा उत्कृष्ट इति, उत्कृष्टशब्देन कालिङ्गालाबुत्रपुसफलादीनां शस्त्रकृतानि श्लक्ष्णखण्डानि भण्यन्ते, चिञ्चिणिकादिपत्रसमुदायो वा उदूखलकण्डित इति तथा असंसृष्टो व्यञ्जनादिनाऽलिप्तः संसृष्टश्चैवं व्यञ्जनादिना लिप्तो बोद्धव्यो हस्त इति विधिं पुनरत्रोर्ध्व स्वयमेव वक्ष्यतीति. ३४. असंसंट्ठेति-असंसृष्टेन हस्तेन अन्नादिभिरलिप्तेन, तथा दर्ग्या भाजनेन वा दीयमानं नेच्छेन गृह्णीयात् किं सामान्येन नेत्याह- पश्चात्कर्म यत्र भवति दर्व्यादौ, शुष्कमण्डकादि तदन्यदोषरहितं गृह्णीयादिति ३५ संसद्वेति-संसृष्टेन हस्तेनान्नाअसंसण हत्थेण दव्वीए भायणेण वा । दिज्जमाणं न इच्छिजा पच्छा कम्म जाहें भवे ३५. संसण य हत्थेण दव्वीए भायणेण वा । दिज्जमाणं पडिच्छिना जं तत्थेसणियं भवे ३६. दुहं तु भुंजमाणाण एगो तत्थ निमतए । दिज्जमाण न इच्छिजा छंद से पडिलेहए ३७. दिल्लिप्तेन, तथा दर्ग्या भाजनेन वा दीयमानं प्रतीच्छेद् गृह्णीयात् किं सामान्येन नेत्याह-यत्तत्रेषणीयं भवति तदन्यदोषरहितमित्यर्थः ३६ दुण्हमिति किञ्च द्वयोर्भुञ्जताः पालनं कुर्वतोरेकस्य वस्तुनो नायकयोरित्यर्थः, एकस्तत्र निमन्त्रयेत्तद्दानं प्रत्यामन्त्रयेत्, तदीयमानं नेच्छेदुत्सर्गतः, अपितु छन्दमभिप्रायं से तस्य द्वितीयस्य प्रत्युपेक्षेत नेत्रवऋविकारैः किमस्येदं दीयमानमिष्टं न वेति, इष्टं च गृह्णीयान्नो चेत्रेति एवं भुञ्जानयोरभ्यवहार उद्यतयोरपि योजनीयं यतो भुजिधातुः पालने
For Private and Personal Use Only
अध्य० ५.
॥ ३० ॥