SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भ्यवहारे च वर्तत इति. ३७ दुण्हमिति तथा द्वयोस्तु पूर्ववभुञ्जतोर्भुञानयोावपि तत्रातिप्रसादेन निमन्त्रयेयातां तत्रायं विधिः-दीयमानं प्रतीच्छेद गृहीयात्, यत्तत्रैषणीयं भवेत्तदन्यदोषरहितमिति. ३८ विधिविशेषमाहगुम्विणीए इति-गुर्विण्या गर्भवत्योपन्यस्तमुपकल्पितं, किं तदित्याह-विविधमननेकप्रकारं पानभोजनं द्राक्षापामखण्डखाद्यादि तत्र भुज्यमानं तया विवर्जयेत्. मा भवतु तस्य भोजनग्रहणेऽल्पत्वेन तस्या अनिवृत्तिः, अनिवृत्तौ च गर्भपातदोषः दुण्हं तु भुंजमाणाणं दो वि तत्थ निमंतए । दिजमाणं पडिच्छिज्जा जं तत्थेसणियं भवे ३८. गुब्विणीए उवण्णथं विविहं पाणभोअणं । भुंजमाण विवजिज्जा भुत्तसेसं पडिच्छए ३९. सिआ य सभणहाए गुठिवणी कालमासिणी। उहिआ वा निसीइज्जा निसन्ना वा पणट्टए ४०. तं भवे भत्तपाणं तु संजयाण अकप्पिअं। दितिअं पडिआइक्खे न मे कप्पइ तारिसं ४१. स्यात्, अथ च भुक्तशेष भुक्तोद्धरितं तु प्रतीच्छेत्, यत्र पानभोजने तस्या अभिलाषो निवृत्तो भवेत्. ३९ किञ्च सिएति-एवंविधा गुर्विणी स्त्री स्यात्कदाचिच्छमणार्थ साधुनिमित्तं साधवे दानं ददामीति बुद्धयोत्थिता सती निषीदेत, वाथवा |निषण्णा सती स्वकायव्यापारेण पुनरुत्तिष्ठेत्, तदा साधुस्तदीयहस्तादाहारं न गृह्णीयादिति, किंविशिष्टा गुर्विणी? काठमाNS सिणी कालमासवती, गर्भाधानानवममासवतीत्यर्थः. ४० तमिति-तादृशो दीयमान आहारः साधूनामकल्पिक,भतस्तादृशमा - For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy