________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दश
अध्य..
दीपिक
॥ ७१॥
करोति, किं कृत्वा ? धूनमलं पापमलं पुराकृतं जन्मान्तरे कृतं निधूय प्रस्फोट्य, तथा परलोकमाराधयति निर्वाणलोकं यथासम्भवमनन्तरं पारम्पर्येण वा, किंविशिष्टः साधुः ? परीक्ष्यभाषी आलोच्यभाषी, पुनः किंविशिष्टः साधुः ? मुसमाहितेन्द्रियः सुप्रणिहितेन्द्रिय इत्यर्थः. पुनः किंभूतः साधुः ? अपगतचतुष्कषायः क्रोधादिकषायनिरोधकर्ता इति भावः, पुनः| किंभूतः साधुः ? अनिश्रितो द्रव्यभावनिश्रारहितः प्रतिबन्धविप्रमुक्तः, ब्रवीमीति पूर्ववत्. ५७. इति श्रीसमयसुन्दरोपाध्याय-| विरचितायां दशवकालिकशब्दार्थवृत्तौ वाक्यशुद्धयध्ययनं समाप्तम्. श्रीरस्तु ७. आयारेति-व्याख्यातं वाक्यशुद्धयध्ययनं
अथाचारप्रणिधिनामाध्ययनं प्रारभ्यते । आयारप्पणिहिं लटुं जहां कायव्व भिक्खुणा । तं भे उदाहरिस्सामि आणुपुर्वि सुणेह मे १. नाम सप्तममध्ययनम्, अथाचारप्रणिधिनामकमष्टममध्ययनं प्रारभ्यते, अस्य चायमभिसम्बन्धः-इतः पूर्वाध्ययने साधुना वचनगुणदोषान् जानता निष्पापं वचनं वक्तव्यमित्युक्तं, इह तु निष्पापं वचनमाचारे स्थितस्य भवतीत्याचारे यत्नः कार्य इत्येत दुच्यत इति, अनेन सम्बन्धनायातमिदमध्ययनं व्याख्यायते, तथाहि-श्रीमहावीरदेवः स्वकीयशिष्यान् गौतमादीनेवमाहतमाचारमणिधि भे भवद्य उदाहरिष्यामि कथयिष्याम्यानुपूर्व्या परिपाट्या यूयं शृणुत मे मम कथयत इति शेषः, तं कं?
चि
॥७१
For Private and Personal Use Only