SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobalbirth.org Acharya Se Kailassagarsur Gyarmande दश दीपि ॥२४॥ - संपत्त इति-इह पूर्वाध्ययने साधोराचारः कथितः, स चाचारः कायस्य सति स्वास्थ्ये भवति, स्वास्थ्यं चाहारं विना न भवति. Indअध्य०२ स चाहारः शुद्धो ग्राह्यः ततोऽनेन सम्बन्धेनायातमिदमध्ययनमाहारशुद्धिप्रतिपादकं व्याख्यातं तच्चेदम, एवंविधः साधुभक्तपानं, गवेषयेत्, यतीनां योग्यमोदनारनालमन्वेषयेदित्युक्तिः, क सति ! भिक्षाकाले भिक्षासमये संप्राप्ते शोभनेन प्रकारेण स्वाध्यायकरणादिना प्राप्ते सति, किंभूतः साधुः ? असम्भ्रान्तोऽनाकुलः, यथाविधि उपयोगादि कार्य कृत्वा, पुनः किंभूतः अथ पंचमाध्ययनं प्रारभ्यते । संपत्ते भिक्खकालंमि असंभंतो अमुच्छिओ। इमेण कमजोगेण भत्तपाणं गवेसए १. से गामे वा नगरे वा गोअरग्गगओ मुणी । चरे मंदमणुव्विग्गो अव्वक्खित्तेण चेअसा २. साधुः ? अमच्छितो न शब्दादिविषये पिण्डे वा मूच्छितः, पुनः किंभूतः साधुः ? अगृद्धो न पिण्डादावासक्तः, अनेन वक्ष्यमाणलक्षणेन क्रमयोगेन परिपाटीव्यापारण. १. यत्र यया गवेषयेत्तथाह-से इति-सोसम्भ्रान्तोऽमृच्छितो मुनिः चरेगच्छेत्, परं मन्दं शनैःन द्रुतं, कुत्र चरेत् ? ग्रामे वा नगरे वा. उपलक्षणत्वात्कवादी वा. किंभूतो मुनिः ? गोचराग्रगतः, गौरिव चरणं गोचर उत्तममध्यमाधमकुलेषु गगद्वेषौ त्यक्त्वा भिक्षाटनम् अग्रः प्रधान आधाकादिदोषरहितस्तद्गतस्तद्वती. For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy