________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवति यथाहं पण्डितः, अनेन कुलमदादिपरिग्रहः, तदेवाह-मदान् सर्वान् कुलादिविषयान् विवर्त्य परित्यज्य धर्मध्यानरतो भवेत्स भिक्षुः. १९. पवेअये इति-यो महामुनिरार्यपदं शुद्धधर्मपदं परोपकाराय प्रवेदयति कथयति, पुनयों धर्म स्थितः परमपि श्रोतारं धर्म स्थापयति, पुनयों निष्कम्य गृहानिःसृत्य कुशीललिङ्गमारम्भादिना कुशीलचेष्टितं वर्जयति, पुनर्यो हास्य
पवेअए अजपयं महामुणी धम्मे ठिओ ठावयई परं पि । निक्खम्म वजिज कुसीललिंगं न आवि हासं कुहए जे स भिक्खू २०. तं देहवासं असुइं असासयं सया चए निच्चहिअद्विअप्पा । छिंदित्त जाईमरणस्स बंधणं उवेइ भिक्ख आपूणागमं गई ति बेमि २१.
सभिक्खुअज्झयणं दसम सम्मत्तं १०. कुहको न भवति, हास्यकारिकुहकयुक्तो न स्यात्, स भिक्षुः. २०. अथ भिक्षुभावस्य फलमाह-तमिति-भिक्षुरेवंविधो गति || सिद्धिगतिमुपैति, गच्छति किम्भूतां गतिम् ? अपुनरागमा पुनर्जन्मादिरहितां, किं कृत्वा ? जातिजरामरणस्य बन्धनं छित्त्वा, १ सर्वानपीति पाठान्तरम् ।
For Private and Personal Use Only