SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दश० दीपि० ॥ १०४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुनर्भिक्षुर्देहवासं सदा त्यजति ममतात्यागेनैतं प्रत्यक्षेणोपलभ्यमानं किम्भूतं देहवासम् ? अशुचि, शुक्रशोणितमयत्वात्, पुनः किम्भूतं देहवासम् ? अशाश्वतं प्रतिक्षणं क्षीयमाणत्वात् किम्भूतो भिक्षुः ? नित्यहिते मोक्षसाधने सम्यग्दर्शनादौ स्थितात्मा अत्यन्तं सुस्थितः, इति ब्रवीमीति पूर्ववत्. २१. इति श्रीदशवैकालिकशब्दार्थवृत्तौ सभिक्षुनामकं दशममध्ययनं समाप्तम् १०. श्रीरस्तु इहेति - व्याख्यातं सभिक्षुनामकं दशममध्ययनम्, अथ चूडाख्यमारभ्यते, अस्य चायमभिसम्बन्धः - पूर्वाध्ययने भिक्षुगुणा अर्थ प्रथम चूलिका प्रारभ्यते इह खलु भो पव्वइएणं उप्पन्न दुक्खेणं संजमे अरइसमावन्नचित्तेणं ओहाणुप्पेोहिणा अणोहाइएणं चैव हयरस्तिगयंकुसपोयपडगाभूआई इमाई अट्ठारस ठाणाई सम्मं संपडिलेहिअव्वाइं भवति. उक्ताः, स च भिक्षुरेवंभूतोऽपि कदाचित्कर्मवशात्कर्मवलाच्च सीदेत्तत्तस्य भिक्षोः स्थिरीकरणं कर्तव्यं, तदर्थं चूडाद्वयं कथ्यतेइह खलु भोः प्रत्रजितेन साधुना, इह खलु प्रवचने निश्चयेन भो इति आमन्त्रणे, अमूनि वक्ष्यमाणान्यष्टादश स्थानानि सम्य| क्प्रकारेण सम्प्रत्युपेक्षितव्यानि सुष्वालोचनीयानि भवन्तीत्युक्तिः किम्भूतान्यष्टादशस्थानानि ? हयरश्मिगजाङ्कुषपोतपताकाभूतानि, अश्वखलिनगजाङ्कुशवोहित्यसितपटतुल्यानि, अयं परमार्थः यथा हयादीनामुन्मार्गप्रवृत्तिं वाञ्छतां रश्म्यादयो निय१ अथ चूलिके, इति पाठान्तरम् । For Private and Personal Use Only चूलि० १. ॥ १०४ ॥
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy