________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
तत्त इति-ततोऽपि देवलोकाच्च्युत्वापि स साधुर्मानुषत्वे एलमूकतामजभाषानुकारित्वं लप्स्यते, पुनस्ततोऽपि परम्परया नरकं| तिर्यग्योनि वा लप्स्यते, तत्र च बोधिः सकलसम्पत्तिकारिणी जिनधर्मप्राप्तिः सुदुर्लभा दुरापा दुःखेन प्राप्या भविष्यतीति.४८. अथ प्रकृतस्योपसंहारमाह एअमिति-मेधावी मर्यादावर्ती साधुरेनं पूर्वोक्तं दोषं सत्यपि श्रामण्ये किल्विषदेवत्वप्राप्तिरूपं दृष्ट्वा
तत्तो वि से चइत्ताणं लप्भिही एलमूअयं । नरगं तिरिक्खयोणिं वा बोही जत्थ सदुल्लहा ४८. एअंच दोसं दट्टणं नायपुत्तेण भासि। अणुमायं पि मेहावी मायामोसं विवजए. ४९. सिक्खिऊण भिक्खेसणसोहिं संजयाण बुद्धाण सगासे। तत्थ भिक्ख सुप्पणिहिइंदिए तिव्वलजगुणवं विहारज्जासि त्ति बेमि. ५०.
संमत्तं पिंडेषणानामज्झयणं पंचमं । मायामृषावादं पूर्वोक्तं विवर्जयेत्परित्यजेत्, किम्भूतं दोषम् ? आगमतो ज्ञातपुत्रेण भगवता वर्धमानस्वामिना भाषितमुक्तं, किम्भूतं मायामृपावादं ! अणुमात्रमपि स्तोकमात्रमपि, किं पुनः प्रभूतम् ? ४९. अयाध्ययनार्थमुपसंहरत्राह-सिक्खीतितत्र भिषणायां भिक्षुर्विहरेत्सामाचारीपालनं कुर्यात्. किं कृत्वा ? भिषणाशुद्धिं पिण्डमार्गणशुद्धिमुद्मादिरूपा शिक्षित्वाधी
For Private and Personal Use Only