SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दश० दीपि० ॥ ४८ ॥ www.kobatirth.org भवत्वात्, अपि पुनः श्रमणानाराधयति शुद्धभावत्वादेव, तथा गृहस्था अप्यन पूजयान्त, कथ ! यन कारणन त जानान्त तादृशं शुद्धं धर्मम् ४५. पुन स्तेनाधिकार एवेदमाह - तवेति - एवंविधः साधुर्देवकिल्विषं कर्म करोति निर्वर्त्तयतीत्यर्थः, किम्भूतः साधुः ? तपः स्तेनः, वाक्स्तेनः, तथा रूपस्तेनश्च यो नरः, तथाचारस्तेनः, तथा भावस्तेनश्च तत्र तपःस्तेनो नाम यः क्षपकरूपसदृश, वेनचित्पृष्टस्त्वमसौ क्षपक इति, तदा पूजाद्यर्थमाह अहमिति, अथवा वक्ति साधवः क्षपका एष, अथवा तूष्णीमास्ते, एवं वाक्स्तेनो धर्मकथकादिसदृशरूपः कोऽपि केनचित्पृष्टस्तथैवाह, एवंरूपस्तेनो राजपुत्रादिसदृशरूपः पृष्ठ तवतेणे वयतेणे रूवतेणे अ जे नरे । आयारभावतेणे अ कुव्वई देवकिव्विसं ४६. लक्षूण वि देवत्तं उवउन्नो देवकिव्विसे । तत्था वि से न याणाइ किं मे किच्चा इमं फलं ४७. स्तथैवाह, एवमाचारस्तेनो विशिष्टाचारवर्तिसदृशरूपस्तथैवाह, भावस्तेनस्तु परोत्प्रेक्षितं कथञ्चित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि | मया तत्प्रपञ्चेनेदं चर्चितमित्याद्याह, स इत्थम्भूतः साधुर्दुष्टभावदोषात् क्रियां पालयन्नपि देवकिल्विषं निर्वर्तयति. ४६. पुनस्तस्य किं स्यात्तदाह- लडूणेति-असौ साधुर्लब्ध्वापि देवत्वं तथाविधक्रियापालनवशेनोपपन्नो देवकिल्विषे देवकिल्वषकाये तत्रापि स न जानाति विशुद्धस्यावधेरभावेन, किं न जानाति तदाह किं कृत्वा ? ममेदं फलं किल्विषदेवत्वं जातमिति. ४७. पुनरस्यैव साधोदोषान्तरमाह For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir अध्य०५ उ०२ ॥ ४८ ॥
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy