SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दश अध्य०६. दीपि सन्निधिरित्याह-जंपीति-साधवो यद्यप्यागमोक्तं वस्त्रं वा चोलपट्टादि वा १, पात्रं वालाब्वादि २. कम्बलं वर्षाकल्पादि ३, पादप्रोञ्छनं रजोहरणं ४ धारयन्ति पुष्टालम्बनविधानेन, परिहरन्ति च परिभुञ्जते च मूर्खारहिताः, तदपि किमर्थ ? संयमलजार्थं संयमार्थ पाबादि, तद्व्यतिरेकेण पुरुषमात्रेण गृहभाजने सति संयमपालनाभावात्, लजायं वस्त्रं, तव्यतिरेकेणाङ्गनादौ विशिष्टश्रुतपरिणत्यादिरहितस्य निर्लजताया उत्पत्तेः, अथवा संयम एव संयमलज्जा, तदर्थ सर्वमेव वस्त्रादि धारयन्तीत्यादि २०. नेति-यतश्चैवं ततो महर्षिणा शय्यंभवेन गणधरेण सूत्र इत्युक्तं, इतीति किं ? ज्ञातपुत्रेण ज्ञातः प्रधानः क्षात्रियः सिद्धार्थः, न सो परिग्गहो वुत्तो नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो इअ वुत्तं महेसिणा २१. सव्वत्थुवहिणा बुद्धा संरक्षणपरिग्गहे । अवि अप्पणो वि देहमि नायरन्ति ममाइयं २२. तस्य पुत्रेण वर्धमानस्वामिना नासौ निर्ममत्वेन वस्त्रधारणादिलक्षणः परिग्रह उक्तोऽर्थतः, कस्मात् ? बन्धहेतुत्वाभावात्, कि-| म्भूतेन ज्ञातपुत्रेण ? ताइणा नात्रा, स्वपरत्राणसमर्थन, अपि तु कः परिग्रहो महावीरेणार्थतः प्रोक्त इत्याह मूर्छा परिग्रह उक्तः, असत्स्वपि वस्त्रादिपु लौल्यं कुतः ? वन्धहेतुत्वात्. शिष्यः प्राह-जनु वस्त्रादीनामभावपि यदि मूछी तदा वस्त्रादिसद्भावे सति कथं न मूर्छा ? उच्यते, साधूनां सम्यग्बोधेन मूर्छाया बीजभूतस्याबोधस्योपघातात्. २१. सव्वति-जुद्रा यथावद् ज्ञाततत्वाः साधवः संरक्षणपरिग्रहे संरक्षणाय षण्णां जीवनिकायानां परिग्रहे सत्यपि नाचरन्ति ममत्वमित्युक्तियोजना,केन? सर्वोपधिना, ॥ ५३॥ For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy