SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सघातवदितीहलो कसम्बन्ध्यपायः, कष्टमित्युभयलोककष्टदातृत्वान्मैथुनवर्जनं युक्तं साधूनाम्. १७. चतुर्थस्थानविधिः प्रोक्तः अथ पञ्चमस्थानविधिमाह - बिडमिति - साधव एतेषां सन्निधिं न कुर्वन्ति पर्युषितं, कोऽर्थः ? रात्रौ रक्षितं न स्थापयन्ति, किं | विशिष्टाः साधवः ? ज्ञातपुत्रवचोरताः, ज्ञातपुत्रः श्रीवर्धमानस्वामी, तस्य वचने निस्सङ्गताप्रतिपादनतत्परे रता आसक्ताः केषां सन्निधिं न कुर्वन्ति तान्याह - विडं गोमूत्रादिपक्कम्, उद्भेद्यं सामुद्रादि, बिंड प्रासुकमुद्भेद्यमप्रासुकमित्येवं द्विप्रकारं लवणं, तथा तैलं, सर्पिश्च घृतं, फाणितं द्रवगुडः, एतच्च लवणाद्यप्येवं द्विप्रकारमन्यच्च रात्रौ न रक्षन्तीत्यर्थः १८. अथ सन्निधिदोषमाह-लोहेति विडमुपभेइमं लोणं तिलं सप्पिं च फाणिअं । न ते संनिहिमिच्छंति नायपुत्तवओरया १८. लोहस्सेसणुफासे मन्ने अन्नयरामवि । जे सिआ सन्निहिं कामे गिही पव्वइए न से १९. जं पिवत्थं व पायं वा कंबलं पायपुंछणं । तं पि संजमलज्जट्टा धारन्ति परिहरंति अ २०. Acharya Shri Kailassagarsuri Gyanmandir लोभस्य चारित्र विघ्नकारिणश्चतुर्थकषायस्यैषोऽनुस्पर्श एषोऽनुभावो यदुत सन्निधीकरणमिति, यतश्चैवमतो मन्ये मन्यन्ते प्राकृतशैल्या एकवचनम्, एवं तीर्थकरगणधरा आहुः अन्यतरां स्तोकामपि यः स्यात्, यः कदाचित्सन्निधिं कामयते सेवते कामी, अतः स भावतो गृही गृहस्थः, नासौ प्रव्रजितः कस्मात् ? दुर्गतिनिमित्तानुष्ठानप्रवृत्तेः सन्निधीयते नरकादिष्वात्मा| नेनेति सन्निधिरिति शब्दार्थात. प्रव्रजितस्य च ढर्गतिगमनाभावादिति. १९. अत्राह - यद्येवं वस्त्रादि धारयतां साधूनां कथं न For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy