________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्य.६
दश० दीपि
एतावता साधवस्तृणाद्यप्यदत्तं न गृहन्ति,किमन्यत् ? १४. पुनस्तदेवाह-तमिति-संयताःतमिति तत्पूर्वोक्तं चित्तवदचित्तवदाद्यात्मना स्वयं न गृहन्ति विरतत्वात्, नापि परं प्रति ग्राहयन्ति विरतत्वादेव, तथान्यं वा गृहन्तमपि स्वयमेव न समनुजानन्ति नानुमन्यन्ते. १५. तृतीयस्थानविधिरुक्तः, अथ चतुर्थस्थानविधिमाह-अबभेति-मुनयो लोके मनुष्यलोकेब्रह्मचर्य प्रतीतं नाच रन्ति न सेवन्ते, किंभूतमब्रह्म ? घोर रौद्रानुष्ठानहेतुत्वात्, पुनः किंभूतमब्रह्म ! प्रमादं प्रमादवत्, कथं ? सर्वदा प्रमादमूलत्वात् पुनः किम्भूतमब्रह्म ? दुरधिष्ठितं दुराश्रयं दुःसेवं विदितजिनवचनेनानन्तसंसारहेतुत्वात्, यतश्चैवमत एव मुनयो
तं अप्पणा न गिति नो वि गिण्हावए परं । अन्नं वा गिण्हमाणं वि नाणुजाणंति संजया १५. अबंभचारअं घोरं पमायं दुरहिट्ठिअं। नायरंत मुणी लोए भेआययणवजिणो १६.
मूलमेयमहम्मस्त महादोससमुस्सयं । तम्हा मेहुणसंसग्गं निग्गंथा वज्जयति णं १७. ब्रह्म न सेवन्त इत्यर्थः। किम्भूता मुनयः ? भेदायतनवर्जिनः, भेदश्चारित्रभेदस्तस्यायतनं स्थानमिदमब्रह्मचर्यमेव, उक्तन्यायात्तदर्जिनश्चारित्रातिचारभीरव इत्यथः. १६. अथ एतदेव निगमयति-मूलमिति-णमिति वाक्यालकारे, निग्रन्थाः साधवस्तस्मात्कारणान्मैथुनसंसर्ग मैथुनसम्बन्धं योषित आलापाद्यपि वर्जयन्ति, तस्मात्कस्मात् ? यत एतदब्रह्मसेवनमधर्मस्य पापस्य मूलं बीजमिति परलोकसम्बन्ध्यपाया, कष्टं पुनरेतन्महादोषसमुच्छ्रयं, महतां दोषाणां चौर्यप्रवृत्त्यादीनां समुच्छ्रयं
॥५२॥
For Private and Personal Use Only