________________
Shri Mahavir Jain Aradhana Kendra
दश०
दीपि०
॥ ८३ ॥
www.kobatirth.org
माह - फलमिव कीचकस्य कीचको वंशस्तस्य फलं यथा वधाय भवति, तस्मिन् सति तद्विनाशनात्, तद्वदिति. १. ज इतिकिञ्च ये चापि केवलद्रव्यसाधवोऽगम्भीरा भवन्ति, ते द्रव्यसाधवो गुरूणामाचार्याणामाशातनां लघुतापादनरूपां तत्स्थापनाया अबहुमानेन कुर्वन्ति, एकस्य, गुरोराशातनायां सर्वेषां गुरूणामाशातना इति हेतोर्गुरुणामिति बहुवचनं, मन्द इति ज्ञात्वा, | सत्प्रज्ञाविकल इति ज्ञात्वा तथा पुनः कारणान्तरस्थापितमप्राप्तवयसं गुरुं प्रत्ययं डहरोऽप्राप्तवयाः खल्वयं, तथायं गुरुरल्पआवि मंदित्ति गुरुं वइत्ता डहरे इमे अप्पसुअत्ति नच्चा । हीलंति मित्थं पडिवजमाणा करन्ति आसायण ते गुरूणं २. पईइ मंदा विभवंति एगे डहरा वि अ जे सुअबुद्धोववेआ । आयारमंतो गुणसुट्ठिअप्पा जे हीलिआ सिंहिरिव भास कुज्जा ३.
श्रुतोऽनधीतसिद्धान्त इति ज्ञात्वा हीलयन्ति, किं कुर्वन्तो हीलयन्ति ? मिथ्यात्वं प्रतिपद्यमानाः, गुरुर्न हीलनीय इति तत्त्वमन्यथा जानन्तः, अतो गुरोहलना न कार्या इत्याह. २. पगई इति-ये साधवस्ते गुरून् प्रत्येवं जानन्ति, प्ररूपयन्ति परं न तु हीलयन्ति, एवं किमित्याह - एके केचन वयोवृद्धाः प्रकृत्या स्वभावेन कर्मवैचित्र्यान्मन्दा अपि सद्बुद्धिरहिता अपि
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
अध्य० ९.
॥ ८३ ॥