________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Si Kailasagarsur Gyarmandie
भवन्ति, तथान्ये केचन डहरा अप्यपरिणता अपि वयसा अमन्दा भवन्तीति वाक्यशेषः, किंविशिष्टा इत्याह-य श्रुतबुद्ध्या AO उपेताः सहिताः, तथा सत्यज्ञावन्तः, श्रुतेन बुद्धिभावेन वा भाविनों वृत्तिमाश्रित्याल्पश्रुता अपि सर्वथा आचारवन्तो।
ज्ञानाद्याचारसहिताः. पुनः किंविशिष्टाः ? गुणसुस्थितात्मानः, गुणेषु सुष्टु भावसारं स्थित आत्मा येषां ते तथाविधा न हीसनीयाः, ये हीलिताः खिसिताः शिखीव अपिरिव इन्धनसमूहं भस्मसात्कुर्युः, ज्ञानादिगुणसमूहमपनयेयुरिति. ३. अथ
जे आवि नागं महरांति नच्चा आसायए से अहिआय होइ। एवायरिअंपि हु हीलयंतो निअच्छई जाइपहं खु मंदो ४. आसीविसो वा वि परं सुरुहो कि जीवनासाउ परं नु कुज्जा।
आयरिअपाया पुण अप्पसन्ना अबोहिआसायण नत्थि मुक्खो ५. विशेषेण डहरस्य हीलने दोषमाह-ज इति-यश्चापि कश्चिदज्ञो नागं सर्प डहर इति बाल इति ज्ञात्वा आशातयति क्षुदकाष्ठाke दिना कदर्थयति, स नागः कदर्थ्यमानः से तस्य कदर्थनाकारकस्याहिताय भवति, भक्षणेन प्राणनाशनात्, एष दृष्टान्तः,
अथोपनयः-एवमाचार्यमपि कारणतोऽपरिणतमेव स्थापितं हीलयनिर्गच्छति जातिपन्थानं दीन्द्रियादिजातिमार्ग मन्दोऽज्ञः । संसारे परिभ्रमति. ४, अत्र दृष्टान्तस्य दान्तिकस्य च महदन्तरमित्येतदेवाह-आसीविस इति-आशीविषश्चापि सर्पोऽपि
For Private and Personal Use Only