________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दश
AG|अध्य० ९.
दीपि.
॥ ८४॥
परं सुरुष्टः सन् क्रुद्धः सन्, किं जीवितनाशान्मृत्योः परं नु कुर्यात् ? न किञ्चिदपीत्यर्थः, आचार्यपादाः पुनरप्रसन्ना हीलनयानुग्रहायाप्रवृत्ताः, किं कुर्वन्तीत्याह-अबोधि निमित्तहेतुत्वेन मिथ्यात्वसंहात कुर्वन्ति, कथं तदाशातनया मिथ्यात्वबन्धात्, यतश्चैवमतो गुरोराशातनया नास्ति माक्षः, अबोधिसन्तानबन्धेनानन्तसंसारिकत्वादिति. ५.. पुनराह-जो इति-यः कोपि पावकमग्निं ज्वलितं सन्तमपक्रामेदवष्टभ्य तिष्ठति, आशीविषं वापि भुजङ्गमं वापि कोपयेदोषं ग्राहयेत्, यो वा विषं खादति
जो पावगं जलिअमवक्कमिज्जा आसीविसं वा वि हु कोवइज्जा । जो वा विसं खायइ जीविअट्टी एसोवमासायणया गुरूणं ६. सिआ हु से पावय नो डहिज्जा असीविसो वा कुविओ न भक्खे ।
सिआ विसं हालहलं न मारे न आ वि मुक्खो गरुहीलणाए ७. जीवितार्थी जीवितुकामः, एषा उपमापायस्य कष्टस्य प्राप्तिं प्रत्येतदुपमानमाशातनया गुरूणां सम्बन्धिन्या. कृतया, तद्वत्कष्ट भवतीति. ६. तत्र विशेषमाह-सिति-स्यात्कदाचिन्मन्त्रादिप्रतिबन्धादसौ पावको मिर्न दहति न भस्मसाकुर्यात्, आशी
विषो वा भुजङ्गो वा कुपितो न भक्षयेन्न खादयेत्, तथा कदाचिन्मन्त्रादिप्रतिबन्धादेव विषं हालाहलमतिरौद न Kel मारयेन्न प्राणान् त्यानयेत्, एवमेतत्कदाचिद्भवति परं नापि मोक्षो गुरुहीलनया गुरोराशातनया भवतीति. ७.
॥८२
For Private and Personal Use Only