________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ज इति पुनः किञ्च यः पर्वतं शिरसा मस्तकेन भेतुमिच्छेत्, सुप्तं वा सिंहं गिरिगुहायां प्रतिबोधयेत्, यो वा ददाति शक्तेर प्रहरणविशेषाग्रे महारं हस्तेन, एषा उपमा आशातनया गुरूणाम् ८. अत्र विशेषमाह — सियेति - स्यात्कदाचित्कश्चिद्वासुदेवादिः प्रभावातिशयाच्छिरसा मस्तकेन गिरिमपि पर्वतमपि भिन्द्यात् स्यात्कदाचिन्मन्त्रादिसामथ्यात्सिंहः कुपितो न
जो पव्वयं सिरसा भित्तुमिच्छे सुत्तं व सीहं पडिबोहइज्जा । जो वा दए सत्तिअग्गे पहारं एसोवमासायणया गुरूणं ८. सिया हु सीसेण गिरिं पि भिंदे सिआ हु सीहो कुविओ न भक्खे |
सिआ न भिंदिज्ज व सत्तिअग्गं न आ वि मुक्खो गुरुहीलणाए ९. आयरिअपाया पुण अप्पसन्ना अबोहिआसायण नत्थि मुक्खो । तम्हा अणाबाहसुहाभिकखी गुरुप्पसायाभिमुहो रमिज्जा १०.
Acharya Shri Kailassagarsuri Gyanmandir
भक्षयेत्, स्यात्कदाचिद्देवतानुग्रहादिना शक्त्ययं प्रहारे दत्तेऽपि न भिन्द्यात्, एवमेतत्कदाचिद्भवति, परं न चापि मोक्षो गुरुहीलनया गुरोराशातनया भवतीति. ९. एवं पावकाशातना अल्पा, गुर्वाशातना महतीत्यतिशयप्रदर्शनार्थमाह-आयरिपति
८
For Private and Personal Use Only