________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दश दीपि
अध्य०९. ter
आचार्यपादाः पुनरप्रसन्ना इत्यादिपदद्वयव्याख्या पूर्ववत्, यस्मादेवं तस्मादनाबाधमुखाभिकारी मोक्षमुखाभिलाषी, साधुर्मुरु- प्रसादाभिमुख आचार्यादीनां प्रसाद उद्युक्तः सन् रमेत. १०. केन प्रकारेण रमेतेत्याह-जहेति-आहितामिः कृतावसथादि- बाह्मणो येन प्रकारेण ज्वलनममिं नमस्यति, किम्भूतं ज्वलनं ? नानाहुतिमन्त्रपदाभिषिक्तं, तत्राहुतयो पृतप्रक्षेपादिरूपाः, | मन्त्रपदानि 'अनये स्वाहा' इत्येवमादीनि, तैराहुतिमन्त्रपदैरभिषिक्तं दीक्षालङ्कृतमित्यर्थः, एवममिमिवाचार्य विनीतः साधु
जहाहिअग्गीजलणं नमसे नाणाहुईमंतपयाभिसित्तं । एवायरिअं उवचिट्ठइजी अणंतनाणोवगओ बि संतो ११. जस्संतिए धम्मपयाइ सिक्खे तस्संतिए वेणइयं पउंजे ।
सकारए सिरसा पंजलीओ कायग्गिरा भो मणसा अनिच्चं १२. रुपतिष्ठेविनयेन सेवेत, किम्भूतः साधुः ? अनन्तज्ञानोपगतोऽपि, अनन्तं स्वपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तं तेनोपगतः, सहितोऽपि सन, किमङ्ग पुनरन्य इति. ११. एतदेव पुनः स्पष्टयति-जस्समिति-साधुर्यस्याचार्यादेः समीपे धर्मपदानि
१ उपादेवपूजेतिशास्त्रविहितात्मनेपदन्त्वत्र मूलस्थपदानुकरणत्यान्नोति ध्येयम् ।
|॥८६॥
For Private and Personal Use Only