SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काष्ठं शिला वा २ इष्टकाशकलं वा भवेत्, किंविशिष्टं काष्ठादि, एकदा एकस्मिन् काले वर्षाकालादौ सङ्कमार्थ सुखेन चलनार्थ स्थापितं तदपि च चलाचलमप्रतिष्ठितं भवेत्, न तु भवेत् स्थिरमेव. ६५. तादृशेन चलाचलेन काष्ठादिना साधुः किंन कुर्यादित्याह-णेति-तेन काष्ठादिना भिक्षुर्न गच्छेत्, कथमित्याह-तत्र काष्ठादौ गमनेसंयमो दृष्टः, कथं ? काष्ठादिचलने पाणिनामुपमर्दसंभवात्. तथा एवंविधमन्यदपि काष्ठादि परिहरेत्साधुः, विशिष्टं काष्ठादि ? गम्भीरमप्रकाश, पुनः शुषिरमंतः ___ण तेण भिक्खू गच्छिज्जा दिट्टो तत्थ असंजमो । गंभीरं झसिरं चेव सव्विदिअसमाहिए ६६. निस्सेणिं फलगं पीढं उस्सवित्ता णमारुहे । मंचं कीलं च पासायं समणट्ठा एव दावए ६७. दुरूहमाणी पडिवज्जा हत्थं पायं व लसए । पुढविजीवे वि हिंसिज्जा जे अ तन्निस्सिया जगे ६८. साररहितं, किंविशिष्टः साधुः ? सर्वेन्द्रियसमाहितः शब्दादिषु रागद्वेषावकुर्वाणः. ६६. पुनः कीदृशे प्रकारे न गृह्णीयादित्याहनिस्सेणिमिति-दाता श्रमणार्थ साधुनिमित्तं प्रासादं यद्यारोहेत, तदा साधुभिक्षा न गृह्णीयात, किं कृत्वा प्रासादमारोहेत् ? निश्रेणि फलकं पीठं मञ्चं कीलं चोत्सृज्योधं कृत्वा. ६७. कथं न गृह्णीयात् ! तथा ग्रहणे दोषमाह-दुरूहेति-निश्रेणिप्रमुखमारोहन्ती स्त्री प्रपतेत्, प्रपतन्ती च हस्तं वा पादं वा लूपयेत् स्वकीयं, स्वत एव खण्डयेत, पुनरपि कथञ्चित्तत्र स्थाने. For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy