SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्य० ५. दश दीपि० पृथिवीजीचान् विहिस्यात्, पुनरपि यानि तनिश्रितानि पृथ्वीनिश्रितानि जगन्ति प्राणिनः तानपि हिंस्यात्. ६८. ततः साधवः किं कुर्वत इत्याह-एआरिस इति-एतादृशान् पूर्वोक्तान् महादोषान् ज्ञात्वा महर्षयः साधवः, यस्माद्दोषकारिणीयं भिक्षा, तस्मा न्मालापहृतां मालोपनीता भिक्षा न प्रतिगृहन्ति, किंविशिष्टा महर्षयः? संयताः, सम्यक्संयमे यतनां कुर्वाणाः. ६९. पुनः किं किं कीदृशं कीदृशं न गृहन्ति तदाह-कंदमिति-साधुः कन्दं सूरणादि वर्जयेत्' इत्युक्तिः सर्वत्रालापनीया १, तथा मूलं पिण्डा एआरिसे महादोसे जाणिऊण महेसिणो। तम्हा मालोहडं भिक्खं न पडिगिण्हति संजया ६९. कंद मूलं पलंसं वा आमं छिन्नं च सन्निरं । तुंबागं सिंगबेरंच आमगं परिवज्जए ७०. तहेव सत्तुचुन्नाइंकोलचुन्नाइं आवणे। सक्कुलिं फाणिअंपूअं अन्नं वा वि तहाविहं७१, दिरूपं २, प्रलम्ब वा तालफलादि३, आमं छिन्नं च सन्निरं, सन्निरमिति पत्रशाकं ४ तुम्बाकं त्वग्मज्जान्तवा, तुलसीमित्यन्ये ५, शृङ्गवरं चादकम् ६, च आमकं सचित्तं ७० पुनः कीदृशं परिवर्जयेदित्याह-तहेवेति-तथैव सक्तुचूर्णान् सक्तून् १, कोलचूर्णान् बदरचूर्णान् २. आपणे वीथ्यां तथा शष्कुलिं तिलवर्पटिका ३, फाणितं द्रवगुडं ४, पूपकं कणिका |दिमयम् ५, अन्यदा तथाविधं मोदकादि.७१ तत्किमित्याह For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy