SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विकेति-एवम्भूतं सक्तुचूर्णादिकं दीयमानमपि साधुर्न गृहीयादित्यर्थः ७२ पुनः किं किं कीदृशं कीदृशं दीयमानमपि न गडीयात्तदाह-बहिति-साधुः पुद्गलादिकं दीयमानमपि न गृहीयादित्युक्तिः पुद्गलं मांसं, किंभूतं पुद्गलं ? बह्वस्थिक, तथा अनिमिषं वा मत्स्यं, किंभूतमनिमिषं ? बहुकण्टकम्, अयं किल कालाद्यपेक्षया ग्रहणे प्रतिषेधः, अन्ये त्वभिदधति वनस्पत्यधिकारात्तथाविधफलाभिधाने एते इति. तथा चाह-अस्थिकमस्थिकवृक्षफलं, तिन्दुकं तिन्दुरुकीफलं, बिल्वमिक्षखण्डं चैतद् । विक्कायमाणं पसढं रएणं परिफासि। दितिअंपडिआइक्खे न मे कप्पइ तारिसं ७२. बहुअट्टियं पुग्गलं अणिमिसं वा बहुकंटयं । अस्थियं तिंदुयं बिल्लं उच्छखंड व सिंबलिं ७३, अप्पे सिआ भोअणजाए बहुउब्भियधम्मिए। दितिअं पडिआइक्खे न मे कप्पइ तारिसं ७४. तहेवुच्चावयं पाणं अदुवावारधोअणं । संसेइमं चाउलोदगं अहुणाधाअं विवजए ७५ दयमपि प्रसिद्धं, शाल्मली वा वल्लादि फलिं च.७३. एतद्ग्रहणे दोषमाह-अप्पे इति-बहुअट्ठिअपुग्गलादिके भक्षिते सत्यल्प स्यादोजनजातं. तथैतहष्भनधर्मकं च, यतश्चैवं ततो ददती प्रति साधुर्वदेत् नमम कल्पते तादृशमिति.७४. उक्तोऽशनविधिः, अथ पानविधिमाह-तहेति-एवंविधं पानं गृहीयात्, किंविधं पानं ! तथैवोच्चावचं, तथैव यथाशनमुच्चावचम्, उच्चं वर्णाद्युपेतं For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy