SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दश० दीपि० ॥ ३४ ॥ www.kobatirth.org एवमुस्सिक्किआ इति यावद्भिक्षां ददामि तावन्माभूद्विध्यासती युत्सिच्य दद्यात् १, एवमोस्सक्किआ इत्यवसर्प्य अति-दाहभयादुल्मुकान्युत्सार्येत्यर्थः २, एवमुज्जालिआ पज्जालिआ, उज्ज्वाल्यार्धविख्यातं सकृदिन्धनप्रक्षेपेण ३, प्रज्वाल्य पुनः पुनः, एवं निव्वावि, निर्वाप्य दाहभयादिनेति भावः ४, एवमु सिंचिआ, निस्सिचिआ उत्सि च्यातिभृतादुब्भनभयेन, ततो वा दानार्थ तीमनादि निषिच्य तद्भाजनाद्वहितं द्रव्यमन्यत्र भाजने न दद्यात्, उद्वर्तनाभयेन वाद्वहितमुदकेन निषिच्य दद्यात् ५ एव एवं उस्सिक्किया, ओसक्किया, उज्जालिआ, पज्जालिआ, निव्वाविया, उस्सिचिया, निस्सिचिया, ओवत्तिया, ओयारिया दए ६३. तं भवे भत्तपाणं तु संजयाण अकप्पिअं । दितिअं पडिआइक्खे न मे कप्पड़ तारिस ६४. हुज्ज कहं सिलं वा वि इट्टालं वा वि एकया । ठविअं संकमट्टाए तं च होज्ज चलाचलं ६५. Acharya Shri Kailassagarsuri Gyanmandir मुवत्तिआ ओआरिया, अपवर्त्य नवमानाक्षप्तेन भाजनेन, अन्येन वा दद्यात्, तथावतार्य दाहभयाद्दानार्थं वा दद्यात्; तदन्यच्च साधुनिमित्तयोगे न कल्पते. ६३ अथ कदाचित्पूर्वोक्तप्रकारेण तादृशं काचिद्ददाति तदा तां प्रति साधुः किं कथयेदित्याह — तमिति — पूर्ववत् ६४. पुनगोचराधिकार एव गोचरीप्रविष्टस्य साधोः को विधिरित्याह- हुज्नेति - एवंविधं For Private and Personal Use Only अध्य० ५. ॥ ३४ ॥
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy