________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जतिपाटलादिभिवीजैर्हरितैर्वा यदि उन्मिश्रं भवेत्तदा संयतो न गृह्णीयात्..५७. ददतीं च किं वदेत्तदाह — तमिति - पूर्ववत् ५८. पुनः कीदृशं न गृह्णीयादित्याह असणमिति अशनं पानकं वापि खाद्यं स्वाद्यं तथा यदि उदके सचित्तपानीयोपरि, अथवा | उत्तिंगपनकेषु कीटिकानगरेषु निक्षिप्तं भवेत्तदा साधुर्न गृह्णीयात्. ५९ ददतीं च किं वदेदित्याह - तमिति - पूर्ववत् ६०. पुनः
तं भवे भत्तपाणं तु संजयाण अकप्पिअं । दितिअं पडिआइक्खे न मे कप्पइ तारिसं ५८. असण पाणगं वा विखाइमं साइम तहा । उदगंमि हुज्ज निक्खित्तं उत्तिंगपणगेसु वा ५९. तं भवे भत्तपाणं तु संजयाण अकप्पिअं । दितिअं अडिआइक्खे न कप्पइ तारिसं ६०. असणं पाणगं वा विखाइमं साइमं तहा । तेउम्मि हुज्ज निक्खित्तं तच संघट्टिआ दए ६१.
तं भवे भत्तपाण तु संजयाण अकप्पिअं । दितिअं पडिआइक्खे न मे कप्पड़ तारिसं ६२.
कीदृशं न गृह्णीयादित्याह -- असणमिति - अशनं पानकं खाद्यं स्वाद्यं यदि तेजसि अमौ निक्षिप्तं भवेत्तं संघट्य भिक्षां दद्यात्तदा साधुर्न गृह्णीयात् कुतः दात्री संघट्टनं कुर्यात्तत्रोच्यते-अहं यावद्भिक्षां ददामि तावता मा भूत्तापातिशयेनोद्वर्तिष्यत इति. ६१ तदा ददतीं प्रति साधुः किं वदेदित्याह - तमिति - पूर्ववत् ६२. पुनः कीदृशमशनादि न गृह्णीयादित्याह -
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir