________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दश
अध्य०५.
दापि
उद्देसीति-उदिश्य साधुनिमित्तं कृतमौदेशिकं १, क्रीतकृतं द्रव्यभावभेदक्रेयकीतं २, पृतिकर्म संभाव्यमानाधाकर्मावयवैः संमिश्रम् ३, अभ्याहृतं साधुनिमित्तं ग्रामादेरानीयमानं ४, तथा अध्यवपूरकं स्वार्थमूलादहणे साधुनिमित्तं प्रक्षेपरूपं ५, प्रामित्त्यं साधुनिमित्तमुच्छिद्य दानलक्षणं ६, मिश्रजातं चादित एव गृहस्थसंयतयोनिमित्तं मिश्रमुपसंस्कृतम् ७, एतादृशं सर्वमशनादि साधुर्वर्जयेत्, परं न गृह्णीयात्. ५५. अथोद्गमादिदोषस्य सन्देहदूरीकरणायोपायमाह--उग्गमेति-संयतः साधुः शुद्ध
उद्देसिअं कीअगडं पूइकम्मं च आहडं। अब्भोअरपामिच्चं मीसजायं विवजए ५५. उग्गम से अ पुच्छिज्जा कस्सट्टा केण वा कडं। सच्चा निस्संकिअं सुद्धं पडिगाहिज संजए ५६.
असणं पाणगं वा वि खाइम साइमं तहा। पुप्फेसु हुज उम्मीसंबीयेसु हरिएसु वा ५७. |मशनादि निदोष सत् प्रतिग्रहीयात, कथं ? पूर्व तत्स्वामिनं कर्मकरं वा से तस्याशनादेः शङ्कितस्योद्गमं तनिष्पत्तिरूपं पृच्छेत्, | यथा क यार्थमेत केन वा कृतमेतत, ततः किं कृत्वा? इति तद्वचः श्रुत्वा, इतीति किं न भवदर्थमिदमशनादि कृतं, किन्वन्यार्थमिति निःशङ्कितं शङ्कारहितम् ५६ पुनः कीदृशं न गृह्णीयात्तदाह-असणमिति-अशनं पानकं वापि खाद्यं स्वाद्यं तथा पुष्पै.
१ द्रव्यभावक्रयक्रोतमेदमिति पाठान्तरम् ।
-
-
For Private and Personal Use Only