SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dअसण मित्यादि पूर्ववत् ४९. पुनः कीदृशं न गृहीयादित्याह-तं भव इति-साधुः पुण्यार्थ प्रकृतं न गृहीयात, कोऽर्थः ?साधुवा दानङ्गीकारेण यत्पुण्यार्थ प्रकृतं, ५०. असणमिति-वनीपकार्थ, वनीपकाः कृपणाः, शेषं व्याख्यानं पूर्ववत्. ५१-५२ पुनः __ असणं पाणगं वा वि खाइम साइमं तहा । जं जाणिज सुणिज्जा वा पुण्णठा पगडं इमं ४९. तं भवे भत्तपाणं तु संजयाण अकप्पि। दितिअंपडिआइक्खे न मे कप्पइ तारिसं ५०. असणं पाणगं वा वि खाइमं साइमं तहा। जं जाणिज्ज सुणिज्जा वा वणिमट्ठा पगडं इम ५१. तं भवे भत्तपाणं तु संजयाण अकप्पि। दिति पडिआइक्खे न मे कप्पइ तारिसं ५२. असणं पाणगं वा वि खाइमं साइमं तहा । जं जाणिज सुणिज्जा वा समणहा पगडं इमं ५३. तं भवे भत्तपाण तु संजयाण अकप्पि। दितिअं पडिआइक्खे न मे कप्पइ तारिसं ५४. कीदृशं न गृहीयादित्याह-असणमिति-साधुः श्रमणार्थ प्रकृतमशनादि न गृहीयात्,श्रमणा निर्ग्रन्थाः शाक्यादयस्तन्निमित्तं कृतं,शेष व्याख्यानं पूर्ववत्.-५३पुनः कीदृशं न गृहीयादित्याह-तम्भवइति-स्पष्टम् ५४. - For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy