________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दझ
अध्य०५.
॥३२॥
केनचिजतुसिक्थादिना पिहितं भवेत् ४५ तत्किं कुर्यादित्याह-तमिति-पुनः तच्चैतैः पूर्वोक्तैः स्थगितं लिप्तं वा श्रमणार्य नात्मार्थं सकृदुद्भिद्य दायको दद्यात्, तदित्थं भूतं ददती स्त्रियं साधुर्वदेव मम कल्पते तादृशमिति.४६. पुनः कीदृशं न गृह्णीयादित्याह-असणमिति-अशनं मुद्गादि, पानकं वा आरनालादि, खादिमं लड्डुकादि, स्वादिमं हरीतक्यादि साधुर्यजानीयात्स्वयमामन्त्रणादिना वाथवान्यतः शृणुयात्, किं, ? यदिदमशनादिकं, 'दाणट्ठापगडं' कोऽर्थः ? कोऽपि वणिग्देशान्तरादायातः
तं च उप्भिदिआ दिजा समणहा एव दावए । दितिअं अडिआइक्खे न मे कप्पइ तारिसं ४६. असणं पाणगं वा वि खाइमं साइमं तहा। जं जाणिज्ज सुणिज्जा वा दाणहा पगडं इमं ४७. तारिसं भत्तपाणं तु संजयाण अकप्पिअ । दितिअं अडिआइक्खे न मे कप्पइ तारिसं ४८.
साधुनिमित्तं ददाति, अथवा अव्यापारपाखण्डिभ्यो ददाति, तदप्यशनादिकं न गृह्णीयात् ४७. तकि कुर्यादित्यत आह-| तारिसमिति-तादृशमशनादिकं ददती स्त्रियं प्रति साधुः, किं वदेदित्याह-तद्भक्तपानं साधुपाखण्डिदानार्थं यत्प्रकल्पितं तत्सं| यतानामकल्पिकं न कल्पते ग्रहीतुं, यतः कारणादेवं तद्ददती स्त्रियं प्रत्याचक्षीत वदेत्साधुर्यन्न मम कल्पते तादृशमिति. ४८.
For Private and Personal Use Only