SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तहेवेति-किश्च साधुरेतात्र हीलयति, कानित्याह-तथैव पूर्ववत्, डहरं वा महल्लक वा, वाशब्दान्मध्यम वा, स्त्रियं, पुमासम्, उपलक्षणत्वानपुंसकं वा, प्रवजितं वा गृहिणं वा, वाशब्दात्तदन्यतार्थिकं वा न हीलयति, नापि खिंसयति, तत्र सूयया असूयया वा एकवारं दुष्टाभिधानं हीलनं, तदेव वारंवारं खिंसनं, हीलनाखिंसनयोश्च निमित्तभूतं स्तम्भं च मानं च क्रोधं रोष त्यजति, स पूज्यः. १२. ज इति-किञ्च ये मानिता अभ्युत्थानादिसत्कारः सततं निरन्तरं शिष्यान् मानयन्ति श्रुतस्योपदेशं तहेव डहरं च महल्लगं वा इत्थी पुमं पव्वइअंगिहिं वा । नो हीलए नो वि अखिंसइजा थंभं च कोहं च चए स पुजो १२. जे माणिआ सययं माणयंति जत्तेण कन्नं व निवेसयंति । ते माणए माणरिहे तवस्सी जिइंदिए सञ्चरए स पुजो १३. पति चोदनादिभिः, तथा यत्नेन कन्यामिव निवेशयन्ति, यथा मातापितरौ कन्यां गुणैर्वयसा च सर्वासु ऋद्धिषु योग्ये भर्तरि | स्थापयतः, एवमाचार्या अपि शिष्यं सूत्रार्थयोवेदिनं दृष्ट्वा महति आचार्यपदे स्थापयन्ति, ततस्तानेवंभूतान गुरून् यो । मानयत्यभ्युत्थानादिना, किम्भूतान गुरून् ! मानयोग्यान मानार्हान, स पूज्यः, किम्भूतः शिष्यः ? तपस्वी, पुनः किम्भूतः For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy