________________
Shri Mahavir Jain Aradhana Kendra
www.kobalbirth.org
Acharya Shri Kailassagarsur Gyarmandie
दश-
पूज्य.
दीपि
| पूज्यः. ९. अलोलुएं इति-तथा यः साधुरलोलुप आहारादिष्वलुब्धः, पुनरकुहक इन्द्रजालादिकुहकरहितः, पुनरमायी कौटि- अध्य०९. ल्यशून्यः, पुनरपिशुनो न छेदनभेदनकर्ता, पुनरदीनवृत्तिराहारादीनामभावेपि शुद्धवृत्तिः, पुनयों नो भावयेदकुशलभावनया,
उ०३ परं यथामुकपुरती भवताहं वर्णनीयः, पुनयों न भावितात्मा स्वयमन्यपुरतः स्वगुणवर्णनापरः, पुनरकौतुकश्च सदा नटनर्त्त
अलोलुए अकुहए अमाई अपिसुणे आवि अदीणवित्ती। नो भावए नो विअ भाविअप्पा अकोउहल्ले असया स पुजो १०. गुणेहिं साहू अगुणेहिं साहू गिण्हाहि साहू गुण मुंचसाहू।।
विआणिआ अप्पगमप्पएणं जो रागदोसेहिं समो स पुजो ११. क्यादिषु, स पूज्यः. १०. गुणेहिमिति-किञ्च साधुर्गुणैः पूर्वोक्तैर्गुणैर्विनयादिभिर्युक्तो भवति, तथा असाधुरगुणैः पूर्वोक्तगुण | विपरीतैर्भवति, एवं सति च गुणान् साधुगुणान् गृहाण त्वम्, असाधुगुणान् मुश्चेति शोभन उपदेशः, एवमधिकृत्य विज्ञाप-| यति विविधं ज्ञापयत्यात्मानमात्मना, पुनर्यो रागद्वेषयोः समो न रागवान द्वेषवान, एवंविधो यः साधुः स पूज्य:. ११.५
॥ २४॥
For Private and Personal Use Only