________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
समावयन्तति-पुनः किश्च वचनाभिघाताः खरादिवचनमहाराः कर्णगताः सन्तः प्रायो दौर्मनस्यं दुष्टमनोभावं प्राणिनां जन| यन्ति, अनादिभवाभ्यासात्, किं कुर्वन्तो वचनाभिघाताः ? समापतन्त एकीभावेनाभिमुखं पतन्तः, अथ च यो यतिस्तान् | सहते, न तु तैर्विकारमुपदर्शयेत्, किं कृत्वा सहते ? धर्म इति कृत्वा सामायिकपरिणाम समापन्नः सन्, न त्वशक्त्यादिना
समावयंता वयणाभिधाया कन्नंगया दुम्मणि जणंति । धम्मुत्ति किच्चा परमग्गसूरे जिइंदिए जो सहई स पुज्जो ८. अवन्नवायं च परम्मुहस्स पच्चक्खओ पडिणीअं च भासं ।
ओहारणिं अप्पिअकारणिं च भासं न भासिज सया स पुजो ९. किम्भूतो यतिः ? परमानशूरः प्रधानशूरः, पुनर्जितेन्द्रियः, स पूज्य इति. ८. पुनराह-अवन्नेति-योऽवर्णवादमश्लाघावादं IN पराङ्मुखस्य पृष्ठतः प्रत्यक्षतश्च नो भाषेत सदा कदाचिदपि नैवं ब्रूयात्, तथा प्रत्यनीकामपकारिणी त्वं चौर इत्यादिरूपा,
तथावधारिणीमशोभन एवायमित्यादिरूपा, पुनरप्रीतिकारिणी च श्रोतुम॒तनिवेदनादिरूपां च भाषां वाचं न भाषेत, स यतिः
For Private and Personal Use Only