SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie समावयन्तति-पुनः किश्च वचनाभिघाताः खरादिवचनमहाराः कर्णगताः सन्तः प्रायो दौर्मनस्यं दुष्टमनोभावं प्राणिनां जन| यन्ति, अनादिभवाभ्यासात्, किं कुर्वन्तो वचनाभिघाताः ? समापतन्त एकीभावेनाभिमुखं पतन्तः, अथ च यो यतिस्तान् | सहते, न तु तैर्विकारमुपदर्शयेत्, किं कृत्वा सहते ? धर्म इति कृत्वा सामायिकपरिणाम समापन्नः सन्, न त्वशक्त्यादिना समावयंता वयणाभिधाया कन्नंगया दुम्मणि जणंति । धम्मुत्ति किच्चा परमग्गसूरे जिइंदिए जो सहई स पुज्जो ८. अवन्नवायं च परम्मुहस्स पच्चक्खओ पडिणीअं च भासं । ओहारणिं अप्पिअकारणिं च भासं न भासिज सया स पुजो ९. किम्भूतो यतिः ? परमानशूरः प्रधानशूरः, पुनर्जितेन्द्रियः, स पूज्य इति. ८. पुनराह-अवन्नेति-योऽवर्णवादमश्लाघावादं IN पराङ्मुखस्य पृष्ठतः प्रत्यक्षतश्च नो भाषेत सदा कदाचिदपि नैवं ब्रूयात्, तथा प्रत्यनीकामपकारिणी त्वं चौर इत्यादिरूपा, तथावधारिणीमशोभन एवायमित्यादिरूपा, पुनरप्रीतिकारिणी च श्रोतुम॒तनिवेदनादिरूपां च भाषां वाचं न भाषेत, स यतिः For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy