SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दश दीपिक ॥९५॥ जितेन्द्रियः, पुनः किम्भूतः ? सत्यरतः, इदं शिष्यस्य प्राधान्यख्यापनार्थ विशेषणद्वयम्. १३. पुनराह-तेसिमिति-यो | अध्य०९. मेधावी पण्डित एवंविधः सन् चरति, किं कृत्वा ! गुरूणां तेषां पूर्वोक्तगुणवतां सुभाषितानि श्रुत्वा, किम्भूतानां गुरूणां ? गुणसागराणां गुणानां समुद्राणां, किम्भूतो मुनिः ? पञ्चरतः पञ्चमहाव्रतपालने तत्परः, पुनः किम्भूतो मुनिः ! त्रिगुप्तः, मनोगुप्तिवचनगुप्तिकायगुप्तिसहितः, पुनः किम्भूतो मुनिः ! चतुष्कषायापगतः, क्रोधमानमायालोभाख्यकषायचतुष्टयवर्जितः, स तेसिं गुरूणं गुणसायराणं सुच्चा ण मेहावि सुभासिआई। चरे मुणी पंचरए तिगुत्तो चउक्कसायावगए स पुज्जो १४. गुरुमिह सययं पडिअरिअ मुणी जिणमयनिउणे अभिगमकुसले । धुणि रयमलं पुरेकडं भासुरमउलं गई वइ ति बेमि १५. विणयसमाहीए तइओ उद्देसो सम्मत्तो ३. पूज्यः. १४. अथ प्रस्तुतफलस्य नाम्रा उपसंहरनाह-गुरुमिति–एवंविधो मुनिर्गतिं सिद्धिरूपी ब्रजति गच्छति, किं कृत्वा । | गुरुमाचार्यादिरूपमिह मनुष्यलोके सततं निरन्तरं विधिनाराध्य, किम्भूतो मुनिः ! जिनमतनिपुण आगमे प्रवीणः, पुनः किम्भूतो मुनिः ? अभिगमकुशल, लोकमापूर्णकादिपतिपत्तिदक्षः, किं कृत्वा सिद्धिं याति ? रजोमलं पुराकृतं विधूय, अष्टप्रकारं. ॥९५ For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy