SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie कर्म क्षपयित्वेत्यर्थः, किम्भूतां गतिं ? भासुरा ज्ञानतेजोमयी, पुनः किम्भूतां गतिम्, अतुलाम्, अस्याः सदृश्यन्या गतिनास्ति, बवीमीति पूर्ववत्, १५. इति श्रीदशवकालिके समयसुन्दरविरचितायर्या शब्दार्थवृत्तौ नवमाध्ययने तृतीय उद्देशकः समाप्तः. ३ सुअमिति-चतुथों व्याख्यायते, तत्र सामान्येन य उक्तो विनयस्तस्य विशेषेणोपदर्शनार्थमिदं पाह-श्रुतं मया हे आयुष्मन् ! तेन भगवता एवमाख्यातमिति, एतद्यथा षड्जीवनिकायां प्रोक्तं तथैव दृष्टव्यम्, इह क्षेत्र प्रवचने वा, खलुशब्दो वा अथ चतुर्थ उद्देशः प्रारभ्यते. सुअं मे आउसं तेणं भगवया एवमक्खायं, इह खलु थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिहाणा पन्नत्ता, कयरे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिहाणा पन्नत्ता?इमे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिहाणा पन्नत्ता,तंजहा-विणयसमाही;सुअसमाही,तवसमाही,आयारसमाही. विणए सुए अ तवे आयारे निच्च पंडिआ. १. अभिरामयति अप्पाणं जे भवंति जिइंदिआ १. विशेषणार्थः, न केवलमिह, अन्यत्राप्यन्यतीर्थकरप्रवचने स्थविरैर्गणधरैर्भगवद्भिः परमैश्वर्यादियुक्तैश्चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि विनयसमाधिभेदरूपाणि प्ररूपितानि, भगवतः समीपे श्रुत्वा ग्रन्थतो रचितानीत्यर्थः, कतराणि. खल तानीत्यादिप्रश्नः, अमूनि खलु तानीत्युत्तरदानं, तद्यथेत्युदाहरणे, विनयसमाधिः, श्रुतसमाधिः, तपस्समाधिः, आचारसमा For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy